Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rājanighaṇṭu

Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 26.0 tasya senajic ca suṣeṇaś ca senānīgrāmaṇyau //
Taittirīyasaṃhitā
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
Mahābhārata
MBh, 1, 5, 6.27 rumaṇvāṃśca suṣeṇaśca vasur viśvāvasustathā /
MBh, 1, 61, 83.16 senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau /
MBh, 1, 89, 48.2 indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ /
MBh, 1, 108, 6.1 senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau /
MBh, 1, 177, 15.2 bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā /
MBh, 3, 116, 10.2 ājagāma suṣeṇaśca vasur viśvāvasus tathā //
MBh, 3, 267, 2.2 śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt //
MBh, 3, 273, 4.1 suṣeṇamaindadvividaiḥ kumudenāṅgadena ca /
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 6, 60, 24.2 senāpatiḥ suṣeṇaśca jalasaṃdhaḥ sulocanaḥ //
MBh, 6, 60, 28.2 suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave //
MBh, 7, 36, 25.1 vṛṣasenaḥ suṣeṇaśca kuṇḍabhedī pratardanaḥ /
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 102, 70.1 vṛndārakaḥ suhastaśca suṣeṇo dīrghalocanaḥ /
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 7, 20.1 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ /
MBh, 8, 32, 40.2 suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām //
MBh, 8, 32, 46.1 suṣeṇo bhīmasenasya chittvā bhallena kārmukam /
MBh, 8, 32, 47.2 sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ //
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 32, 58.1 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ /
MBh, 8, 32, 59.2 suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge //
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 8, 46, 5.2 rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā //
MBh, 8, 53, 6.1 karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 9, 5, 3.1 suṣeṇo 'riṣṭasenaśca dhṛtasenaśca vīryavān /
MBh, 9, 9, 21.2 suṣeṇaḥ satyasenaśca muñcantau niśitāñ śarān //
MBh, 9, 9, 28.2 satyasenaḥ suṣeṇaśca pāṇḍavaṃ paryadhāvatām //
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 31.2 suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide //
MBh, 9, 9, 34.2 satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata //
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 9, 42.3 so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat //
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
Rāmāyaṇa
Rām, Ki, 22, 13.1 suṣeṇaduhitā ceyam arthasūkṣmaviniścaye /
Rām, Ki, 32, 11.1 kumudasya suṣeṇasya tārajāmbavatos tathā /
Rām, Ki, 40, 3.2 gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā //
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Ki, 44, 6.1 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ /
Rām, Ki, 46, 9.1 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ /
Rām, Ki, 64, 2.2 maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā //
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Rām, Su, 3, 15.1 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ /
Rām, Yu, 4, 17.1 jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ /
Rām, Yu, 4, 31.1 suṣeṇo jāmbavāṃścaiva ṛkṣair bahubhir āvṛtaḥ /
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 28, 2.2 suṣeṇaḥ sahadāyādo maindo dvivida eva ca //
Rām, Yu, 31, 81.1 suṣeṇastu mahāvīryo girikūṭopamo hariḥ /
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 33, 14.1 dharmasya putro balavān suṣeṇa iti viśrutaḥ /
Rām, Yu, 33, 35.2 suṣeṇaṃ tāḍayāmāsa nanāda ca muhur muhuḥ //
Rām, Yu, 33, 36.1 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ /
Rām, Yu, 33, 38.1 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ /
Rām, Yu, 33, 39.2 vakṣasyabhijaghānāśu suṣeṇaṃ harisattamam //
Rām, Yu, 35, 2.1 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham /
Rām, Yu, 36, 3.1 nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ /
Rām, Yu, 37, 2.1 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ /
Rām, Yu, 40, 23.2 suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha //
Rām, Yu, 40, 26.1 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt /
Rām, Yu, 54, 29.1 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ /
Rām, Yu, 60, 37.2 jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca //
Rām, Yu, 61, 10.2 jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam //
Rām, Yu, 63, 26.1 jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ /
Rām, Yu, 79, 10.2 rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt //
Rām, Yu, 79, 13.2 lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham //
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 89, 9.1 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt /
Rām, Yu, 89, 13.1 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ /
Rām, Yu, 89, 22.2 suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ //
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 116, 49.2 suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam //
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
Amarakośa
AKośa, 2, 116.1 kṛṣṇapākaphalāvignasuṣeṇāḥ karamardake /
Kūrmapurāṇa
KūPur, 1, 23, 61.2 suṣeṇavīrasugrīvasubhojanaravāhanāḥ //
KūPur, 1, 23, 75.1 suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
KūPur, 1, 40, 6.2 rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā //
KūPur, 1, 43, 34.1 suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
Liṅgapurāṇa
LiPur, 1, 46, 9.1 suṣeṇā iti vikhyātā yajante puruṣarṣabham /
LiPur, 1, 55, 35.1 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ /
LiPur, 1, 55, 57.1 senajicca suṣeṇaś ca senānīr grāmaṇīś ca tau /
LiPur, 1, 82, 49.2 suṣeṇaḥ śāśvataḥ pṛṣṭaḥ supuṣṭaś ca mahābalaḥ //
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
Matsyapurāṇa
MPur, 46, 13.1 devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi /
MPur, 50, 81.1 vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ /
MPur, 50, 81.2 tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ //
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 126, 15.2 senajicca suṣeṇaśca senānīr grāmaṇīs tathā //
Viṣṇupurāṇa
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
ViPur, 4, 21, 12.1 tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī //
ViPur, 5, 28, 1.3 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 31.1 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
Bhāratamañjarī
BhāMañj, 6, 306.1 senāpatiṃ suṣeṇaṃ ca jayasaṃdhaṃ sulocanam /
BhāMañj, 7, 433.1 vṛndārakaṃ dīrghanetraṃ suṣeṇaṃ durvimocanam /
BhāMañj, 9, 17.1 satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam /
Garuḍapurāṇa
GarPur, 1, 6, 67.2 ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā //
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 139, 60.1 kīrtimāṃśca suṣeṇaśca hyudāryo bhadrasenakaḥ /
GarPur, 1, 141, 2.1 śucidratho vṛṣṇimāṃśca suṣeṇaśca sunīthakaḥ /
Kathāsaritsāgara
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 202.1 ājñayā hi suṣeṇasya rāghavasya pṛthorapi /
Rājanighaṇṭu
RājNigh, Prabh, 106.2 kalano mañjarīnamraḥ suṣeṇo gandhapuṣpakaḥ //
RājNigh, Āmr, 207.1 karamardaḥ suṣeṇaś ca karāmlaḥ karamardakaḥ /