Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 17, 36.3 manasy anante mama kutra tiṣṭhati /
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 20.2 śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha //
ViPur, 1, 18, 22.1 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ /
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 35.2 trāhi kṛṣṇety ananteti vadannabhyavapadyata //
ViPur, 1, 19, 47.2 rūpam etad anantasya viṣṇor bhinnam iva sthitam //
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 22, 67.1 śrīvatsasaṃsthānadharam anante ca samāśritam /
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 3, 3, 31.2 śākhāpraṇetā sa samastaśākhājñānasvarūpo bhagavānanantaḥ //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 17, 12.1 yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām /
ViPur, 5, 18, 54.2 tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhirīḍyase //
ViPur, 5, 25, 3.2 anantasyopabhogāya tasya gaccha mude śubhe //
ViPur, 6, 5, 81.2 nāmavyākhyām anantasya vāsudevasya tattvataḥ //
ViPur, 6, 8, 54.3 jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ /