Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1744.1 ananto bhagavānviṣṇurdevadevo jagatprabhuḥ /