Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, BhaGī 11, 37.2 ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat //
MBh, 12, 175, 32.2 tadā gauṇam anantasya nāmānanteti viśrutam /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
Kūrmapurāṇa
KūPur, 1, 1, 68.2 yajñeśācyuta govinda mādhavānanta keśava /
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
Liṅgapurāṇa
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 6, 19.2 acyutānanta govinda vāsudeva janārdana //
Matsyapurāṇa
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
Viṣṇupurāṇa
ViPur, 1, 18, 35.2 trāhi kṛṣṇety ananteti vadannabhyavapadyata //
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
Viṣṇusmṛti
ViSmṛ, 98, 82.1 ananta //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 137, 12.1 acyutānanta govinda prasīda yadabhīpsitam /
Mukundamālā
MukMā, 1, 14.1 ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti /
Haribhaktivilāsa
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 94.2 dāmodara jayānanta rakṣa māṃ śaraṇāgatam //
SkPur (Rkh), Revākhaṇḍa, 193, 37.1 namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana /