Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 7.2 na vindhe asya suṣṭutim //
ṚV, 1, 17, 9.1 pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve /
ṚV, 1, 117, 12.1 kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 2, 37, 6.1 joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 4, 24, 1.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 66, 3.2 rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe //
ṚV, 6, 16, 6.2 śṛṇvan viprasya suṣṭutim //
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 6, 61, 7.2 vṛtraghnī vaṣṭi suṣṭutim //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 5, 30.2 upemāṃ suṣṭutim mama //
ṚV, 8, 6, 32.1 imām ma indra suṣṭutiṃ juṣasva pra su mām ava /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 16, 3.1 taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum /
ṚV, 8, 17, 4.1 ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 38, 6.1 imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama /
ṚV, 8, 43, 2.2 agne janāmi suṣṭutim //
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 75, 6.2 vṛṣṇe codasva suṣṭutim //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 8, 103, 14.2 sobharyā upa suṣṭutim mādayasva svarṇare //
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 65, 3.1 ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ /
ṚV, 9, 66, 22.1 pavamāno ati sridho 'bhy arṣati suṣṭutim /
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 10, 26, 2.2 vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām //
ṚV, 10, 26, 3.1 sa veda suṣṭutīnām indur na pūṣā vṛṣā /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 188, 2.2 mahīm iyarmi suṣṭutim //