Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Haribhaktivilāsa

Gopathabrāhmaṇa
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 243, 13.0 anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 103.2 kucandanaṃ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ //
Mahābhārata
MBh, 1, 90, 11.1 janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm /
Amarakośa
AKośa, 2, 2.1 bhūr bhūmir acalānantā rasā viśvambharā sthitā /
AKośa, 2, 140.2 rodanī kacchurānantā samudrāntā durālabhā //
AKośa, 2, 160.2 gopī śyāmā sārivā syād anantotpalasārivā //
AKośa, 2, 185.1 viśalyāgniśikhānantā phalinī śakrapuṣpikā /
AKośa, 2, 207.1 sahasravīryābhārgavyau ruhānantātha sā sitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Sū., 15, 37.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā /
AHS, Śār., 2, 55.2 anantā śārivā rāsnā padmā ca madhuyaṣṭikā //
AHS, Śār., 2, 59.2 navame śārivānantāpayasyāmadhuyaṣṭibhiḥ //
AHS, Cikitsitasthāna, 8, 113.2 yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam //
AHS, Cikitsitasthāna, 18, 15.1 nalamūlānyanantā ca lepaḥ śleṣmavisarpahā /
AHS, Kalpasiddhisthāna, 4, 12.1 rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau /
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 6, 39.2 jyotiṣmatīṃ nāgavinnām anantāṃ saharītakīm //
AHS, Utt., 13, 76.2 natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ //
AHS, Utt., 13, 93.1 medāśābarakānantāmañjiṣṭhādārviyaṣṭibhiḥ /
AHS, Utt., 18, 8.1 yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ /
AHS, Utt., 22, 36.2 yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ //
AHS, Utt., 22, 88.2 khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ //
AHS, Utt., 34, 47.2 kaṭvaṅgavatsakānantādhātakīmadhukārjunam //
Kūrmapurāṇa
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 60, 22.2 tripuraghnāya viśveśamanantāyai karadvayam //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
Suśrutasaṃhitā
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Su, Śār., 10, 64.1 navame madhukānantāpayasyāsārivāḥ pibet /
Su, Cik., 3, 61.1 saireyakaṃ kṣīraśuklāmanantāṃ samadhūlikām /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 38, 55.1 rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ /
Su, Ka., 3, 12.1 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 24, 40.1 sarvagandhasitānantāmadhukaṃ candanaṃ tathā /
Su, Utt., 29, 7.1 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet /
Su, Utt., 33, 7.1 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet /
Su, Utt., 36, 4.1 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ /
Su, Utt., 39, 208.1 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm /
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 159.2 anantā dīrghamūlā ca samudrānto yavāsakaḥ //
AṣṭNigh, 1, 381.2 viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 91.1 yāso marudbhavo 'nantā dīrghamūlo yavāsakaḥ /
Rasendracūḍāmaṇi
RCūM, 8, 2.2 anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī //
Rasendrasārasaṃgraha
RSS, 1, 90.2 anantā kākajaṅghā ca kākamācī ca potikā //
Rasārṇava
RArṇ, 5, 3.2 anantā kākajaṅghā ca kākamācī kapotikā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 3.1 kṣauṇī sarvasahānantā bhūtamātā ca niścalā /
RājNigh, Śālm., 109.2 gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā //
RājNigh, Prabh, 22.3 nādeyī vijayānantā nadī yāvat trayodaśa //
RājNigh, Ekārthādivarga, Ekārthavarga, 10.2 viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 2.0 anantā yavāsakaḥ //
Haribhaktivilāsa
HBhVil, 2, 76.2 vyāpinī vyomarūpā ca anantā nādasambhavāḥ //