Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Haribhaktivilāsa

Carakasaṃhitā
Ca, Cik., 4, 103.2 kucandanaṃ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ //
Amarakośa
AKośa, 2, 2.1 bhūr bhūmir acalānantā rasā viśvambharā sthitā /
AKośa, 2, 140.2 rodanī kacchurānantā samudrāntā durālabhā //
AKośa, 2, 160.2 gopī śyāmā sārivā syād anantotpalasārivā //
AKośa, 2, 185.1 viśalyāgniśikhānantā phalinī śakrapuṣpikā /
AKośa, 2, 207.1 sahasravīryābhārgavyau ruhānantātha sā sitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Sū., 15, 37.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā /
AHS, Śār., 2, 55.2 anantā śārivā rāsnā padmā ca madhuyaṣṭikā //
AHS, Cikitsitasthāna, 18, 15.1 nalamūlānyanantā ca lepaḥ śleṣmavisarpahā /
Kūrmapurāṇa
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
Suśrutasaṃhitā
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 159.2 anantā dīrghamūlā ca samudrānto yavāsakaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 91.1 yāso marudbhavo 'nantā dīrghamūlo yavāsakaḥ /
Rasendracūḍāmaṇi
RCūM, 8, 2.2 anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī //
Rasendrasārasaṃgraha
RSS, 1, 90.2 anantā kākajaṅghā ca kākamācī ca potikā //
Rasārṇava
RArṇ, 5, 3.2 anantā kākajaṅghā ca kākamācī kapotikā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 3.1 kṣauṇī sarvasahānantā bhūtamātā ca niścalā /
RājNigh, Śālm., 109.2 gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā //
RājNigh, Prabh, 22.3 nādeyī vijayānantā nadī yāvat trayodaśa //
RājNigh, Ekārthādivarga, Ekārthavarga, 10.2 viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 2.0 anantā yavāsakaḥ //
Haribhaktivilāsa
HBhVil, 2, 76.2 vyāpinī vyomarūpā ca anantā nādasambhavāḥ //