Occurrences

Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Laṅkāvatārasūtra
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 8, 22, 18.1 suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā /
Avadānaśataka
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Aṣṭasāhasrikā
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
Mahābhārata
MBh, 6, 96, 15.2 saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca //
MBh, 7, 120, 71.1 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca /
MBh, 7, 135, 42.1 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca /
MBh, 7, 163, 5.2 yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca //
MBh, 8, 9, 17.2 sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca //
MBh, 9, 15, 34.1 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca /
Rāmāyaṇa
Rām, Bā, 4, 17.1 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām /
Rām, Yu, 76, 23.1 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca /
Rām, Utt, 68, 13.1 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca /
Saṅghabhedavastu
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
Bodhicaryāvatāra
BoCA, 7, 72.1 ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 15, 3.1 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ /
BKŚS, 18, 373.1 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā /
Divyāvadāna
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Laṅkāvatārasūtra
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.20 ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
Hitopadeśa
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 91.2, 4.0 phalebhyo'pi majjño gṛhītvā śoṣayitvā suṣṭhu cūrṇayitvā ca tilavad droṇyāṃ pīḍayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //