Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 17.2 hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām //
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 9, 15.2 kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat //
BhāgPur, 1, 10, 7.2 suhṛdāṃ ca viśokāya svasuśca priyakāmyayā //
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 1, 13, 11.1 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 1, 14, 24.2 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam //
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 41.2 niryāpito yena suhṛt svapuryā ahaṃ svaputrān samanuvratena //
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 3, 4, 9.1 tasmin mahābhāgavato dvaipāyanasuhṛtsakhā /
BhāgPur, 3, 4, 23.2 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 3, 20, 2.1 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 25, 21.1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām /
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 3, 31, 21.1 tasmād ahaṃ vigataviklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva /
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 4, 1.3 suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 12, 16.1 ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ /
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 16, 18.1 dehināmātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ /
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 22, 15.1 tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 11, 5, 18.1 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ /
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 8, 35.1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
BhāgPur, 11, 11, 48.2 sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā //
BhāgPur, 11, 13, 40.2 suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ //
BhāgPur, 11, 16, 9.1 aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ /