Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //