Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 3, 8, 5.1 brahmacārī suhṛt praiṣāyopakalpī syāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
Kauśikasūtra
KauśS, 4, 3, 6.0 daśa suhṛdo japanto 'bhimṛśanti //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 10, 2, 26.1 upaviṣṭāyāḥ suhṛtpādau prakṣālayati //
KauśS, 10, 3, 21.0 suhṛtpūrṇakaṃsena pratipādayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Khādiragṛhyasūtra
KhādGS, 1, 3, 21.1 suhṛd vā kaścit //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 40, 14.1 suhṛtparigrāhyān upyamānān haritagomaye samavacinoti //
Mānavagṛhyasūtra
MānGS, 1, 9, 18.1 suhṛde 'vaśiṣṭaṃ prayacchati //
MānGS, 1, 21, 9.1 suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti //
Vārāhagṛhyasūtra
VārGS, 11, 18.0 suhṛde 'vaśiṣṭaṃ prayacchati //
Āpastambagṛhyasūtra
ĀpGS, 4, 1.1 suhṛdaḥ samavetān mantravato varān prahiṇuyāt //
Arthaśāstra
ArthaŚ, 1, 16, 33.2 upajāpaḥ suhṛdbhedo gūḍhadaṇḍātisāraṇam //
Avadānaśataka
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 150.0 suhṛddurhṛdau mitrāmitrayoḥ //
Buddhacarita
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
BCar, 4, 66.1 tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
BCar, 5, 79.1 iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Mahābhārata
MBh, 1, 1, 73.1 putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ /
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 55, 25.1 tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ /
MBh, 1, 57, 21.3 nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ /
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 74, 12.4 suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate /
MBh, 1, 79, 6.3 bhāryāputrasuhṛjjanaiḥ /
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 96, 58.1 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ /
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 99, 3.38 suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi /
MBh, 1, 102, 15.20 avardhanta mahātmāno nandayantaḥ suhṛjjanam //
MBh, 1, 106, 2.2 suhṛdaścāpi dharmātmā dhanena samatarpayat //
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 114, 23.1 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam /
MBh, 1, 118, 9.4 amātyā jñātayaścaiva suhṛdaścopatasthire //
MBh, 1, 119, 30.27 sa vācāmṛtakalpaśca bhrātṛvacca suhṛd yathā /
MBh, 1, 132, 13.2 vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām //
MBh, 1, 133, 15.1 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam /
MBh, 1, 135, 1.2 vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit /
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 137, 13.2 ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api /
MBh, 1, 143, 8.1 mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā /
MBh, 1, 144, 8.3 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ /
MBh, 1, 144, 17.1 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca /
MBh, 1, 146, 26.1 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 151, 1.16 suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam /
MBh, 1, 160, 19.2 babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api //
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 190, 7.1 tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca /
MBh, 1, 199, 25.36 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ /
MBh, 1, 201, 27.2 sarvaḥ suhṛjjanastābhyāṃ pramodam upajagmivān //
MBh, 1, 201, 29.2 daityendrau paramaprītau tayoścaiva suhṛjjanaḥ //
MBh, 1, 202, 2.1 suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 213, 12.6 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ /
MBh, 1, 214, 15.1 suhṛjjanavṛtāstatra vihṛtya madhusūdana /
MBh, 1, 214, 16.3 suhṛjjanavṛtāḥ pārtha viharema yathāsukham //
MBh, 1, 214, 17.3 jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ /
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 224, 12.1 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane /
MBh, 2, 2, 23.9 suhṛtparivṛto rājā praviveśa purottamam /
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 5, 80.2 suhṛdaścānuraktāśca śarīre te hitāḥ sadā //
MBh, 2, 12, 12.2 rājasūyasya samayaṃ manyante suhṛdastava //
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 12, 17.1 śrutvā suhṛdvacastacca jānaṃścāpyātmanaḥ kṣamam /
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 12, 37.1 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me /
MBh, 2, 18, 22.2 ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ /
MBh, 2, 19, 49.1 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham /
MBh, 2, 23, 6.2 durhṛdām apraharṣāya suhṛdāṃ nandanāya ca /
MBh, 2, 30, 9.1 suhṛdaścaiva taṃ sarve pṛthak ca saha cābruvan /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 2, 44, 17.2 apramādena suhṛdām anyeṣāṃ ca mahātmanām /
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 53, 21.2 prāvartata mahārāja suhṛddyūtam anantaram //
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 2, 67, 6.2 vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ //
MBh, 2, 70, 11.2 paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān //
MBh, 3, 1, 14.1 duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ /
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 1, 33.2 suhṛjjanaś ca prāyo me nagare nāgasāhvaye //
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 23, 38.2 śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam //
MBh, 3, 23, 40.2 ānartān punar āgamya suhṛdāṃ prītim āvaham //
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 28, 6.1 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ /
MBh, 3, 34, 44.2 jānate tvayi śaṃsanti suhṛdaḥ karmacodanām //
MBh, 3, 46, 38.1 yasya mantrī ca goptā ca suhṛccaiva janārdanaḥ /
MBh, 3, 48, 10.1 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ /
MBh, 3, 56, 10.1 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana /
MBh, 3, 57, 15.1 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca /
MBh, 3, 58, 6.1 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ /
MBh, 3, 61, 90.1 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam /
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 83, 84.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca //
MBh, 3, 119, 2.2 vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam //
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 3, 157, 17.1 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ /
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 158, 2.1 dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdas tathā /
MBh, 3, 159, 26.2 mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ //
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 199, 31.1 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ /
MBh, 3, 199, 31.1 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ /
MBh, 3, 201, 7.1 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama /
MBh, 3, 204, 22.1 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 238, 11.1 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye /
MBh, 3, 238, 12.2 śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā //
MBh, 3, 238, 13.1 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ /
MBh, 3, 238, 24.2 bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā //
MBh, 3, 238, 26.1 nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan /
MBh, 3, 239, 12.1 suhṛdāṃ caiva tacchrutvā samanyur idam abravīt /
MBh, 3, 239, 15.1 sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca /
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 3, 267, 49.2 cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca //
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 3, 275, 46.2 uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ //
MBh, 3, 275, 66.1 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam /
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 286, 2.1 na me dārā na me putrā na cātmā suhṛdo na ca /
MBh, 3, 298, 5.2 sa bhavān suhṛd asmākam athavā naḥ pitā bhavān //
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 4, 2, 14.2 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 2, 20.24 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 4, 6.2 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 3.1 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 21.1 tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ /
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 20, 13.2 anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ //
MBh, 5, 23, 18.2 kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ //
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 38, 18.2 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
MBh, 5, 40, 16.1 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 63, 11.1 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām /
MBh, 5, 70, 31.2 so 'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati //
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 72, 6.1 suhṛdām apyavācīnastyaktadharmaḥ priyānṛtaḥ /
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 5, 72, 11.2 ye samuccichidur jñātīn suhṛdaśca sabāndhavān //
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 76, 7.1 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt /
MBh, 5, 80, 8.2 iti duryodhano vācyaḥ suhṛdaścāsya keśava //
MBh, 5, 81, 1.2 kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ /
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 86, 20.2 vākyāni suhṛdāṃ hitvā tvam apyasyānuvartase //
MBh, 5, 87, 25.1 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ /
MBh, 5, 88, 5.2 parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ //
MBh, 5, 91, 1.3 yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt //
MBh, 5, 91, 1.3 yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt //
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 104, 2.2 suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam //
MBh, 5, 104, 3.2 sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ //
MBh, 5, 104, 5.2 durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 5, 104, 5.2 durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 5, 104, 5.3 tiṣṭhate hi suhṛd yatra na bandhustatra tiṣṭhati //
MBh, 5, 104, 6.1 śrotavyam api paśyāmi suhṛdāṃ kurunandana /
MBh, 5, 105, 7.1 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam /
MBh, 5, 105, 17.1 suhṛd bhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt /
MBh, 5, 105, 17.1 suhṛd bhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt /
MBh, 5, 105, 17.1 suhṛd bhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 121, 19.1 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 20.1 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate /
MBh, 5, 122, 24.2 śocante vyasane tasya suhṛdo nacirād iva //
MBh, 5, 122, 26.1 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā /
MBh, 5, 122, 61.1 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ /
MBh, 5, 123, 2.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 5, 127, 3.2 api kṛṣṇāya suhṛdastiṣṭhema vacane vayam //
MBh, 5, 127, 8.2 sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ //
MBh, 5, 127, 20.2 bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā //
MBh, 5, 127, 38.1 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane /
MBh, 5, 127, 43.2 suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata //
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 5, 128, 23.2 dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ //
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 15.2 purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām //
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 134, 5.1 api te pūjitāḥ pūrvam api te suhṛdo matāḥ /
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 134, 9.1 santi naikaśatā bhūyaḥ suhṛdastava saṃjaya /
MBh, 5, 136, 19.1 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam /
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 137, 21.2 suhṛdā majjamāneṣu suhṛtsu vyasanārṇave //
MBh, 5, 137, 21.2 suhṛdā majjamāneṣu suhṛtsu vyasanārṇave //
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 162, 28.2 bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt //
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 183, 3.1 tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ /
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 6, 4, 3.2 jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā //
MBh, 6, BhaGī 1, 27.1 śvaśurānsuhṛdaścaiva senayorubhayorapi /
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 6, 48, 19.2 āyāccharānnudañ śīghraṃ suhṛcchoṣavināśanaḥ //
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 80, 31.1 tato 'bhyadhāvad vegena karakarṣaḥ suhṛttayā /
MBh, 6, 82, 15.2 bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān //
MBh, 6, 85, 10.2 suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca //
MBh, 6, 93, 13.2 mayaikena raṇe rājan sasuhṛdgaṇabāndhavān //
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 93, 40.2 sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān //
MBh, 6, 96, 19.2 nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ //
MBh, 6, 115, 44.2 kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam //
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 7, 4, 3.1 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava /
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 35, 44.1 hatān putrāṃstathā pitṝn suhṛtsaṃbandhibāndhavān /
MBh, 7, 36, 4.1 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ /
MBh, 7, 38, 11.2 nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram //
MBh, 7, 38, 12.2 bandhūn saṃbandhinaścānyānmadhyasthān suhṛdastathā //
MBh, 7, 38, 24.2 ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam //
MBh, 7, 45, 5.1 hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān /
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 53, 30.2 mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye //
MBh, 7, 53, 46.2 suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam //
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 55, 38.1 kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaśca naḥ /
MBh, 7, 56, 29.2 jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ //
MBh, 7, 60, 1.3 didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam //
MBh, 7, 60, 6.2 āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam //
MBh, 7, 60, 8.1 anujñātāstataḥ sarve suhṛdo dharmasūnunā /
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 63, 9.2 kva ca te suhṛdasteṣām āhvayanto raṇe tadā //
MBh, 7, 64, 44.2 śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam //
MBh, 7, 85, 41.2 sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ //
MBh, 7, 102, 45.3 dhṛṣṭadyumnāya balavān suhṛdbhyaśca punaḥ punaḥ /
MBh, 7, 121, 33.2 durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca //
MBh, 7, 125, 13.1 asmadvijayakāmānāṃ suhṛdām upakāriṇām /
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 125, 21.2 anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama //
MBh, 7, 125, 30.1 tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ /
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 5, 36.1 dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 28, 2.2 tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā //
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 46, 9.1 pātālam iva gambhīraṃ suhṛdānandavardhanam /
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 8, 51, 87.2 apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ //
MBh, 8, 52, 21.2 hate karṇe mayā saṃkhye saputre sasuhṛjjane //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 9, 1, 23.1 tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ /
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 1, 50.2 suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam //
MBh, 9, 2, 10.1 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā /
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 4, 44.2 sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam //
MBh, 9, 20, 6.1 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare /
MBh, 9, 28, 8.1 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān /
MBh, 9, 28, 50.1 suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca /
MBh, 9, 30, 46.1 suhṛdastādṛśān hitvā putrān bhrātṝn pitṝn api /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 20.2 mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca //
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 60, 19.2 lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ //
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 10, 2, 30.1 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ /
MBh, 10, 5, 5.1 nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 7.1 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam /
MBh, 10, 6, 19.1 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ /
MBh, 10, 8, 62.1 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api /
MBh, 10, 9, 55.3 prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat //
MBh, 10, 10, 11.1 hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 10, 10, 29.1 sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca /
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 10, 12, 28.1 tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā /
MBh, 11, 1, 8.1 pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā /
MBh, 11, 1, 10.2 hataputro hatāmātyo hatasarvasuhṛjjanaḥ /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 11, 1, 19.2 suhṛnmitravināśaśca daivayogād upāgataḥ /
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 7, 16.2 rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata //
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 8, 3.1 saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ /
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 11, 27, 3.3 suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ //
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 6, 11.1 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā /
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 27, 31.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ /
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 33, 2.1 kṣatriyāśca mahātmānaḥ saṃbandhisuhṛdastathā /
MBh, 12, 33, 11.1 te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam /
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 38, 25.1 suhṛdāṃ cāsmadādīnāṃ draupadyāśca paraṃtapa /
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 39, 19.2 suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ //
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 41, 6.1 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ /
MBh, 12, 42, 4.1 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām /
MBh, 12, 42, 6.1 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ /
MBh, 12, 42, 7.2 suhṛdāṃ kārayāmāsa sarveṣām aurdhvadaihikam //
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 74, 4.1 parasparasya suhṛdau saṃmatau samacetasau /
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 80, 3.2 parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ //
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 83, 20.1 tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā /
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 84, 35.2 sa suhṛt krodhano lubdho na mantraṃ śrotum arhati //
MBh, 12, 84, 39.2 suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati //
MBh, 12, 92, 9.1 rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā /
MBh, 12, 94, 19.2 suhṛdbhir anabhikhyātaistena rājā na riṣyate //
MBh, 12, 101, 35.2 jayinaṃ suhṛdastāta vandanair maṅgalena ca //
MBh, 12, 105, 19.1 ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te /
MBh, 12, 105, 46.1 anyeṣām api naśyanti suhṛdaśca dhanāni ca /
MBh, 12, 106, 10.1 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam /
MBh, 12, 108, 7.2 arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca //
MBh, 12, 111, 24.2 suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ //
MBh, 12, 112, 65.2 duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt //
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
MBh, 12, 135, 2.1 nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ /
MBh, 12, 135, 5.2 abravīd dīrghadarśī tu tāvubhau suhṛdau tadā //
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 131.1 śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ /
MBh, 12, 136, 204.2 śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara //
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
MBh, 12, 147, 19.2 vācastāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam //
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 162, 3.2 tiṣṭhanti yatra suhṛdastiṣṭhantīti matir mama //
MBh, 12, 162, 4.1 durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 12, 162, 4.1 durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 12, 162, 12.2 suhṛdaścaiva kalyāṇān āśu tyajati kilbiṣī //
MBh, 12, 162, 21.2 ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ /
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 165, 7.1 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ /
MBh, 12, 166, 7.2 tasmānna śudhyate bhāvo mama sa jñāyatāṃ suhṛt //
MBh, 12, 167, 13.2 sampariṣvajya suhṛdaṃ prītyā paramayā yutaḥ //
MBh, 12, 168, 20.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ /
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 12, 221, 77.2 dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi //
MBh, 12, 221, 87.1 tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā /
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 258, 68.1 bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 268, 1.2 bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā /
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
MBh, 12, 309, 44.1 purā kusaṃgatāni te suhṛnmukhāśca śatravaḥ /
MBh, 12, 309, 73.2 agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā //
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 26, 63.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā //
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
MBh, 13, 57, 4.1 vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca /
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 60, 25.2 jñātayastvānujīvantu suhṛdaśca paraṃtapa //
MBh, 13, 92, 17.2 suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim //
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 125, 9.1 videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ /
MBh, 13, 125, 25.1 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam /
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 125, 36.2 suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 127, 1.2 tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ /
MBh, 13, 139, 23.2 suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā //
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 14, 23, 24.1 parasparasya suhṛdo bhāvayantaḥ parasparam /
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 62, 5.1 tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā /
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 75, 23.1 vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ /
MBh, 15, 2, 4.2 nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 4, 15.1 tataḥ samānayāmāsa dhṛtarāṣṭraḥ suhṛjjanam /
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 13, 14.2 parasparasya suhṛdaḥ parasparahite ratāḥ //
MBh, 15, 15, 14.2 nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 17, 9.2 dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam //
MBh, 15, 17, 17.1 anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati /
MBh, 15, 18, 4.1 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
MBh, 15, 18, 11.2 putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ //
MBh, 15, 20, 2.2 putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ //
MBh, 15, 20, 5.3 jayadrathapurogāṃśca suhṛdaścaiva sarvaśaḥ //
MBh, 15, 28, 13.1 tathaiva draupadeyānām anyeṣāṃ suhṛdām api /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 2, 14.3 yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa //
Manusmṛti
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ManuS, 8, 17.1 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 9, 291.1 svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā /
ManuS, 11, 56.1 brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
Rāmāyaṇa
Rām, Bā, 10, 23.1 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ /
Rām, Bā, 12, 3.2 bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān //
Rām, Bā, 19, 25.2 tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ //
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Rām, Ay, 3, 29.1 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ /
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 5, 12.1 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
Rām, Ay, 9, 25.3 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān //
Rām, Ay, 15, 1.1 sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ /
Rām, Ay, 15, 4.1 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
Rām, Ay, 15, 9.1 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
Rām, Ay, 16, 55.2 niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam //
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 19, 2.1 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam /
Rām, Ay, 20, 33.2 vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca //
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 28, 11.2 vrajāpṛcchasva saumitre sarvam eva suhṛjjanam //
Rām, Ay, 28, 15.1 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 34, 31.2 sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 39, 14.1 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 64, 5.1 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 88, 3.1 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 98, 1.1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ /
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 55.1 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 98, 65.1 adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
Rām, Ay, 103, 22.2 evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām //
Rām, Ay, 104, 12.1 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ /
Rām, Ay, 104, 17.1 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ /
Rām, Ār, 36, 28.1 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 47, 14.1 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ki, 8, 4.1 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava /
Rām, Ki, 8, 32.2 suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te //
Rām, Ki, 10, 8.2 mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 25, 5.2 saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ //
Rām, Ki, 25, 15.3 abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya //
Rām, Ki, 25, 20.2 abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ //
Rām, Ki, 26, 15.2 rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt //
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Su, 1, 48.2 avaśīryanta salile nivṛttāḥ suhṛdo yathā //
Rām, Su, 34, 16.2 vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ //
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 60, 31.2 ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 24.1 suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā /
Rām, Yu, 11, 26.2 ātmānaṃ pūjayan rāma pṛcchasyasmān suhṛttayā //
Rām, Yu, 11, 27.2 parākṣyakārī smṛtimānnisṛṣṭātmā suhṛtsu ca //
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 40, 55.2 pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame //
Rām, Yu, 47, 112.1 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ /
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 51, 26.1 sa suhṛd yo vipannārthaṃ dīnam abhyavapadyate /
Rām, Yu, 53, 7.2 rājānam imam āsādya suhṛccihnam amitrakam //
Rām, Yu, 72, 14.2 hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam //
Rām, Yu, 74, 20.2 suhṛdām atiśaṅkā ca trayo doṣāḥ kṣayāvahāḥ //
Rām, Yu, 78, 54.1 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma /
Rām, Yu, 79, 15.1 vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā /
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 80, 40.2 nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam //
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 97, 32.1 tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā /
Rām, Yu, 98, 18.1 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām /
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 103, 19.2 tejasvī punar ādadyāt suhṛllekhena cetasā //
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 107, 5.1 prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam /
Rām, Yu, 108, 11.1 suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca /
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 116, 53.2 purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat //
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Utt, 23, 11.2 avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Saundarānanda
SaundĀ, 2, 5.1 ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ /
SaundĀ, 3, 35.2 mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ //
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
SaundĀ, 8, 33.1 svajanaḥ svajanena bhidyate suhṛdaścāpi suhṛjjanena yat /
SaundĀ, 8, 33.1 svajanaḥ svajanena bhidyate suhṛdaścāpi suhṛjjanena yat /
Amarakośa
AKośa, 2, 478.1 vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt /
AKośa, 2, 483.2 svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca //
Amaruśataka
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
AHS, Cikitsitasthāna, 5, 83.1 suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ /
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
Bodhicaryāvatāra
BoCA, 2, 42.1 yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt /
BoCA, 5, 71.2 tyajed bhrūkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
BoCA, 6, 5.1 suhṛdo'pyudvijante'smād dadāti na ca sevyate /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 183.1 imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila /
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 4, 11.1 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām /
BKŚS, 4, 67.2 anāgatāgatasuhṛtparivāra upāviśat //
BKŚS, 4, 68.1 apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham /
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 214.2 nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā //
BKŚS, 5, 228.1 aham ājñāpito rājñā brahmadattaḥ suhṛd mama /
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 66.1 ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham /
BKŚS, 8, 7.1 saṃcārimerukūṭābham āruhya sasuhṛd ratham /
BKŚS, 8, 28.1 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ /
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 9, 79.2 suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat //
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 9, 96.1 tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ /
BKŚS, 10, 161.1 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava /
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 239.1 sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī /
BKŚS, 11, 1.1 atha nāgarakākāras tadākārasuhṛdvṛtaḥ /
BKŚS, 11, 51.2 na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ //
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 82.2 pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ //
BKŚS, 11, 91.1 tataḥ sambhāṣya suhṛdāv avocan marubhūtikaḥ /
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 15, 61.2 sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ //
BKŚS, 15, 67.1 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ /
BKŚS, 15, 67.1 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ /
BKŚS, 16, 90.2 yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti //
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 62.1 sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ /
BKŚS, 17, 121.1 tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane /
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 18, 13.2 pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ //
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 31.1 suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ /
BKŚS, 18, 32.1 tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama /
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 51.1 durlabhatvāt tatas tasya suhṛdabhyarthanena ca /
BKŚS, 18, 76.2 kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt //
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 79.2 paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām //
BKŚS, 18, 80.1 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata /
BKŚS, 18, 82.2 sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti //
BKŚS, 18, 87.2 suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ //
BKŚS, 18, 88.2 suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham //
BKŚS, 18, 93.2 prasanno dhruvakādīnāṃ suhṛdām atyavāhayam //
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 296.2 suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha //
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 18, 405.2 tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti //
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 594.2 dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam //
BKŚS, 18, 596.2 suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam //
BKŚS, 18, 640.2 suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ //
BKŚS, 19, 1.1 snigdhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ /
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 89.1 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ /
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 19, 143.1 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ /
BKŚS, 19, 186.2 suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā //
BKŚS, 20, 11.1 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava /
BKŚS, 20, 43.2 ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti //
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
BKŚS, 20, 287.2 janyate janitā prītis tena me suhṛdā yathā //
BKŚS, 20, 315.2 yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti //
BKŚS, 20, 392.1 ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ /
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 22, 44.1 vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ /
BKŚS, 22, 69.1 tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya /
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 22, 294.2 suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti //
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 33.2 vyasanī ca svatantraś ca so 'smākam adhunā suhṛt //
BKŚS, 24, 15.1 suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī /
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 24, 39.2 abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti //
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 25, 1.2 akṛtrimasuhṛdbhāvaiḥ saṃgataḥ sukham āsiṣi //
BKŚS, 25, 6.1 sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye /
BKŚS, 25, 26.2 ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt //
BKŚS, 25, 59.2 gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ //
BKŚS, 27, 1.1 tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau /
BKŚS, 27, 7.1 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ /
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 2, 1, 79.1 kāśapitimaithilāṅgarājāṃś ca suhṛnniveditān pitṛvad apaśyat //
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 180.1 tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 131.0 tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 483.1 so 'pareṇa samayena suhṛtsambandhibāndhavaparivṛto 'ntarjanaparivṛtaścodyānabhūmiṃ nirgataḥ //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 437.1 atha jyotiṣko gṛhapatiḥ suhṛtsambandhibāndhavānavalokya yena bhagavāṃstenopasaṃkrāntaḥ //
Harivaṃśa
HV, 15, 46.2 ṛtvigbhir devakalpaiś ca suhṛdbhir narapuṃgava //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 263.1 abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 28.2 dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
KumSaṃ, 7, 29.2 sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ //
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 3, 2.8 suhṛtkāryeṣvanabhigamanam anabhihārahetoḥ /
KāSū, 7, 1, 7.2 brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān //
Kātyāyanasmṛti
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 361.2 tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //
KātySmṛ, 1, 478.1 rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet /
KātySmṛ, 1, 587.2 rikthinaṃ suhṛdaṃ vāpi chalenaiva prasādhayet //
KātySmṛ, 1, 628.1 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
Kāvyālaṃkāra
KāvyAl, 3, 55.1 asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa /
Kūrmapurāṇa
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 37, 10.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu //
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
Liṅgapurāṇa
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
Matsyapurāṇa
MPur, 16, 10.2 bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn //
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 28.1 bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam /
MPur, 110, 13.2 suhṛdaśca japetkarṇe śiṣyasyānugatasya ca //
MPur, 138, 52.1 iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī /
MPur, 154, 117.2 nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane //
Meghadūta
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
Suśrutasaṃhitā
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Sū., 19, 8.1 suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ /
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Utt., 47, 77.1 tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam /
Sāṃkhyakārikā
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.15 tathā suhṛtprāptiḥ /
SKBh zu SāṃKār, 51.2, 1.16 yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ /
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 380.1 tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau //
TAkhy, 1, 390.1 tad vicintyatām āhārasuhṛdviyogayoḥ ko garīyān //
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
Viṣṇupurāṇa
ViPur, 1, 9, 121.1 dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam /
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 5, 17, 13.1 pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
ViPur, 6, 1, 54.2 śyālādyā hāribhāryāś ca suhṛdo munisattama //
Viṣṇusmṛti
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ViSmṛ, 36, 2.1 kauṭasākṣyaṃ suhṛdvadha ityetau surāpānasamau //
ViSmṛ, 64, 34.1 tataḥ suhṛdām //
Yājñavalkyasmṛti
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.2 jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ //
Ṭikanikayātrā, 7, 2.1 vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam /
Abhidhānacintāmaṇi
AbhCint, 2, 143.2 manaḥśṛṅgārasaṃkalpātmāno yoniḥ suhṛnmadhuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 17.2 hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām //
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 9, 15.2 kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat //
BhāgPur, 1, 10, 7.2 suhṛdāṃ ca viśokāya svasuśca priyakāmyayā //
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 1, 13, 11.1 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 1, 14, 24.2 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam //
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 41.2 niryāpito yena suhṛt svapuryā ahaṃ svaputrān samanuvratena //
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 3, 4, 9.1 tasmin mahābhāgavato dvaipāyanasuhṛtsakhā /
BhāgPur, 3, 4, 23.2 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 3, 20, 2.1 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 25, 21.1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām /
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 3, 31, 21.1 tasmād ahaṃ vigataviklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva /
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 4, 1.3 suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 12, 16.1 ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ /
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 16, 18.1 dehināmātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ /
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 22, 15.1 tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 11, 5, 18.1 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ /
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 8, 35.1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
BhāgPur, 11, 11, 48.2 sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā //
BhāgPur, 11, 13, 40.2 suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ //
BhāgPur, 11, 16, 9.1 aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ /
Bhāratamañjarī
BhāMañj, 1, 273.1 suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1272.1 taṃ tīrthasevinaṃ dṛṣṭvā priyaṃ suhṛdamacyutaḥ /
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 5, 18.2 suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam //
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 5, 272.2 jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ //
BhāMañj, 5, 327.1 svacchāmbarasuhṛtphenarājasāgaragāminīm /
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 353.2 suhṛdbandhuvṛtā lakṣmīrlakṣaṇaṃ puṇyakarmaṇām //
BhāMañj, 5, 362.2 bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate //
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 6, 138.1 kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
BhāMañj, 6, 495.1 kiṃtu duryodhanasyārthe suhṛdo mānakāriṇaḥ /
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 9, 16.2 kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ //
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 15.1 sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 7.1 guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ /
BhāMañj, 13, 191.2 suhṛdduryodhanasyāyāccārvāko nāma rākṣasaḥ //
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 687.2 suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja //
BhāMañj, 13, 710.2 munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam //
BhāMañj, 13, 1295.2 jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ //
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1720.1 viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ /
BhāMañj, 16, 62.1 jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ /
Garuḍapurāṇa
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 83, 70.1 yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā /
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
Hitopadeśa
Hitop, 0, 9.1 mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca /
Hitop, 1, 2.6 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 66.2 eka eva suhṛd dharmo nidhane'py anuyāti yaḥ /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 77.1 dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm /
Hitop, 1, 95.2 nārikelasamākārā dṛśyante hi suhṛjjanāḥ /
Hitop, 1, 97.3 dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ //
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 115.9 anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 2, 1.2 idānīṃ suhṛdbhedaṃ śrotum icchāmaḥ /
Hitop, 2, 1.3 viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 35.11 suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt /
Hitop, 2, 169.3 pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt /
Hitop, 3, 67.3 mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ /
Hitop, 3, 145.1 svāmyamātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt /
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Hitop, 4, 24.2 suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca /
Kathāsaritsāgara
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 2, 1, 19.1 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 2, 20.2 svayaṃvarasuhṛttvena mantriputrāstamāśrayan //
KSS, 2, 2, 54.1 tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 93.1 ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
KSS, 2, 2, 93.2 tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ //
KSS, 2, 2, 95.1 viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 5, 38.2 pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ //
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 3, 1, 145.1 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
KSS, 3, 4, 341.1 tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 147.2 prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau //
KSS, 3, 6, 167.1 tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
KSS, 3, 6, 169.2 taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan //
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 2, 126.1 athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 4, 2, 158.2 suhṛtsamāgamasukhā gatāste divasā mama //
KSS, 5, 2, 77.2 tanna śaknomyahaṃ draṣṭuṃ suhṛdbāndhavadurgatim //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 175.1 pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ /
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
Skandapurāṇa
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
Tantrāloka
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
TĀ, 21, 9.2 bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ //
Ānandakanda
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
ĀK, 1, 15, 539.1 bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān /
ĀK, 1, 15, 543.2 divā suhṛdbhir viharedvāgyataśca vaśī bhavet //
ĀK, 1, 15, 552.1 sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
Śukasaptati
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 94.1 na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 6.1 sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān /
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 148, 21.2 pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet //
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
Sātvatatantra
SātT, 3, 15.1 bhṛtyāmātyasuhṛdbandhuputrapautrakalatrakāḥ /
SātT, 4, 68.2 śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām //
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.2 vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha //