Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Viṣṇusmṛti
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava

Mahābhārata
MBh, 5, 137, 21.2 suhṛdā majjamāneṣu suhṛtsu vyasanārṇave //
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
Manusmṛti
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
Rāmāyaṇa
Rām, Yu, 11, 27.2 parākṣyakārī smṛtimānnisṛṣṭātmā suhṛtsu ca //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Viṣṇusmṛti
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
Kathāsaritsāgara
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /