Occurrences

Āpastambagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara

Āpastambagṛhyasūtra
ĀpGS, 4, 1.1 suhṛdaḥ samavetān mantravato varān prahiṇuyāt //
Buddhacarita
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
Mahābhārata
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 106, 2.2 suhṛdaścāpi dharmātmā dhanena samatarpayat //
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 137, 13.2 ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api /
MBh, 1, 143, 8.1 mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 23, 38.2 śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam //
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 199, 31.1 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ /
MBh, 3, 238, 26.1 nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan /
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 70, 31.2 so 'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati //
MBh, 5, 72, 11.2 ye samuccichidur jñātīn suhṛdaśca sabāndhavān //
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 6, BhaGī 1, 27.1 śvaśurānsuhṛdaścaiva senayorubhayorapi /
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 7, 38, 11.2 nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram //
MBh, 7, 38, 12.2 bandhūn saṃbandhinaścānyānmadhyasthān suhṛdastathā //
MBh, 7, 53, 46.2 suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam //
MBh, 7, 125, 21.2 anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama //
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 9, 30, 46.1 suhṛdastādṛśān hitvā putrān bhrātṝn pitṝn api /
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 10, 10, 29.1 sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca /
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 33, 11.1 te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam /
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 108, 7.2 arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca //
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 162, 12.2 suhṛdaścaiva kalyāṇān āśu tyajati kilbiṣī //
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 57, 4.1 vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca /
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 15, 20, 5.3 jayadrathapurogāṃśca suhṛdaścaiva sarvaśaḥ //
MBh, 18, 2, 14.3 yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa //
Rāmāyaṇa
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 98, 55.1 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ki, 25, 15.3 abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 68.1 apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham /
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 66.1 ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham /
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 18, 405.2 tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti //
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 4, 12, 16.1 ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ /
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
Kathāsaritsāgara
KSS, 2, 2, 54.1 tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /