Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
BhPr, 6, 8, 94.2 ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 7, 3, 6.1 svarṇasya dviguṇaṃ sūtamamlena saha mardayet /
BhPr, 7, 3, 31.2 tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //
BhPr, 7, 3, 35.1 nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /
BhPr, 7, 3, 153.1 tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /
BhPr, 7, 3, 155.2 paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //
BhPr, 7, 3, 156.2 svedāttīvro bhavetsūto mardanācca sunirmalaḥ //
BhPr, 7, 3, 160.1 sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
BhPr, 7, 3, 163.2 yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
BhPr, 7, 3, 174.1 adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /
BhPr, 7, 3, 175.2 tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //
BhPr, 7, 3, 180.1 kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /
BhPr, 7, 3, 181.2 mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //
BhPr, 7, 3, 182.1 śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /
BhPr, 7, 3, 184.1 ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
BhPr, 7, 3, 191.1 śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam /
BhPr, 7, 3, 202.2 ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //
BhPr, 7, 3, 203.2 śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //