Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ pāradaṃ tacca suvarṇaparimāṇāt dviguṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.2 tāmrapādena sūtena sārdhaṃ patraṃ pralepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kṛtvā khalvena kajjalīm /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.2 tasmāt sūtaviśuddhyarthaṃ sahāyair nipuṇair yutaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.2 raso mahārasaḥ sūtas trinetraśca trilocanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.3 sūtapādamitaṃ sarvaṃ svarjikākṣārasaṃyutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.2 sasūtabhāṇḍavadane 'pyanyanmilati bhāṇḍakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.6 yantrāduddhṛtya sūto'sau svedayet tadanantaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.1 saindhavena samaṃ sūtaṃ tasya madhyaṃ vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.3 tasmātsūtaṃ ca yad grāhyaṃ sarvadoṣavivarjitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 atha agnirasavivaraṇamāha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 2.0 sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.2 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāvimarditam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 atha sarveśvararasamāha śuddhaṃ sūtamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 3.0 mūrchitaṃ sūtamiti rujāharatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 idānīṃ mehabaddharasam āha bhasmasūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 sūtasya pāradasya catvāro bhāgāḥ gandhakasya cāṣṭau bhāgāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 4.0 saṃskāritasūtam etatsakalaṃ samamātraṃ mardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 athāgnituṇḍavaṭīrasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 1.0 athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 atha manthānabhairavarasam āha mṛtaṃ sūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.2 sūtāyastāmramabhraṃ ca mṛtaṃ svarṇaṃ samaṃ samam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.3 sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //