Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ śuddhaṃ hiṅgulotthaṃ vā dviguṇam amlena nimbukādirasena saha mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.2 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.2 śuddhaṃ sūtaṃ śuddhavaṅgaṃ drāvayitvaikataścaret /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 12.2 nāmnā vaṅgeśvaraḥ sūtaḥ sarvarogeṣu pūjitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rogādisamudrātpāradānāt pāradaḥ sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 3.0 svarṇādisiddhiprasavāt sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 sūtakaḥ sūta eva sūtakaḥ svārthe kaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 daradaṃ hiṅgulaḥ daradam ūrdhvaṃ pātayet ḍamaruyantre sūtavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 203.2, 1.0 hemāhvā svarṇakṣīrī mūrchitaṃ sūtam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 bhasmasūtaṃ mṛtaṃ kāntalohaṃ muṇḍo'pi lohaviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 dvibhāgo gandhaḥ sūtaḥ pāradaḥ śuddhatribhāgaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 yāvat sūtaṃ pratyekabhāgaṃ mataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //