Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
RMañj, 1, 16.1 doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /
RMañj, 1, 23.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /
RMañj, 1, 25.2 pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //
RMañj, 1, 26.2 jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //
RMañj, 1, 27.1 suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /
RMañj, 1, 29.2 yuktaṃ sarvasya sūtasya taptakhalve vimardanam //
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 1, 33.2 athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //
RMañj, 1, 35.2 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 2, 6.2 samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 14.1 śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 2, 19.1 gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /
RMañj, 2, 20.1 sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /
RMañj, 2, 28.1 gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /
RMañj, 2, 29.3 adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //
RMañj, 2, 33.1 pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /
RMañj, 2, 41.2 mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RMañj, 2, 48.1 mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /
RMañj, 2, 51.2 sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam //
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RMañj, 2, 56.1 rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 7.2 luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RMañj, 5, 21.2 vidhāya piṣṭiṃ sūtena rajatasyātha melayet //
RMañj, 5, 29.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /
RMañj, 5, 32.1 caturthāṃśena sūtena tāmrapatrāṇi lepayet /
RMañj, 6, 4.2 tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //
RMañj, 6, 40.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 63.1 sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /
RMañj, 6, 96.1 tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /
RMañj, 6, 122.1 ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /
RMañj, 6, 130.0 śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //
RMañj, 6, 143.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /
RMañj, 6, 145.1 śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /
RMañj, 6, 148.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //
RMañj, 6, 158.0 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //
RMañj, 6, 159.1 agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
RMañj, 6, 174.0 gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //
RMañj, 6, 178.1 sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /
RMañj, 6, 182.1 mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 195.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /
RMañj, 6, 203.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /
RMañj, 6, 217.1 bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /
RMañj, 6, 221.1 mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /
RMañj, 6, 244.1 paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /
RMañj, 6, 252.0 sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //
RMañj, 6, 259.1 palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /
RMañj, 6, 260.1 śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /
RMañj, 6, 265.1 bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 274.1 sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /
RMañj, 6, 277.2 svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //
RMañj, 6, 288.1 tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 320.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 6, 326.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 332.2 bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //
RMañj, 6, 341.1 sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /
RMañj, 6, 341.1 sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
RMañj, 7, 6.1 bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam /
RMañj, 7, 9.0 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet //
RMañj, 7, 12.1 śuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ /
RMañj, 8, 6.2 sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam //
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
RMañj, 9, 1.1 karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu /
RMañj, 9, 23.1 kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu /