Occurrences

Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Rasaratnasamuccaya
RRS, 12, 58.1 abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
Rasaratnākara
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, V.kh., 3, 57.1 sasūtam amlayogena dinamekaṃ vimardayet /
Rasendracintāmaṇi
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
Rasādhyāya
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
Rasārṇava
RArṇ, 14, 41.1 vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /
RArṇ, 15, 87.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
Ānandakanda
ĀK, 1, 4, 363.2 etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam //
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 23, 539.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
Rasasaṃketakalikā
RSK, 4, 49.1 bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
Rasārṇavakalpa
RAK, 1, 82.2 taṃ tāraṃ bhāvayetsūtaṃ tatsūtaṃ bandhanaṃ bhavet //
RAK, 1, 145.1 tatsūtaṃ mārayedbhasma cauṣadhīvegajāriṇaḥ /
Yogaratnākara
YRā, Dh., 33.1 cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet /