Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 22.3 yasyaitāni na vidyante taṃ vidyānmṛtasūtakam //
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 2, 21.1, 10.2 abhrakādīṃśca carate sūtako vāsanāmukhaḥ //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 4, 15.2, 2.0 sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 5, 46.2, 6.0 piṣṭīvidhinā jāraṇamāha sūtaketyādi //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 44.2, 6.2 tasyāḥ sparśanamātreṇa dehe kramati sūtakaḥ /