Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 5, 6.2 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam //
ĀK, 1, 5, 23.2 ahorātreṇa tadbījaṃ sūtako grasati priye //
ĀK, 1, 5, 30.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam //
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 42.1 nīlotpalāni liptāni nikṣiptāni tu sūtake /
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 55.1 saccidānandarūpatvaṃ sūtako bījajāritaḥ /
ĀK, 1, 6, 77.1 nārīsaṅgād varārohe dehe krāmati sūtakaḥ /
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 10, 84.1 pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
ĀK, 1, 23, 200.2 ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam //
ĀK, 1, 23, 205.1 tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ /
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 233.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ĀK, 1, 23, 244.2 tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ //
ĀK, 1, 23, 270.1 narasārasparśanena kṣaṇādbadhyeta sūtakaḥ /
ĀK, 1, 23, 319.1 ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam /
ĀK, 1, 23, 361.2 tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt //
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 400.1 devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam /
ĀK, 1, 23, 438.2 sabījasūtakaṃ caiva viṣatoyena mardayet //
ĀK, 1, 23, 504.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
ĀK, 1, 23, 539.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
ĀK, 1, 23, 539.2 tadbhasma sūtake jāryaṃ rasendrasya same samam //
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 1, 23, 545.1 sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam /
ĀK, 1, 23, 551.2 pañca tāraṃ varārohe sūtakadvayameva ca //
ĀK, 1, 23, 570.2 tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam //
ĀK, 1, 23, 573.1 sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam /
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 1, 23, 650.1 mardayettaptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 659.2 pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam //
ĀK, 1, 23, 661.1 mardayet taptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 677.1 mardayettaptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 680.2 tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam //
ĀK, 1, 23, 692.1 palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
ĀK, 1, 23, 693.2 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca //
ĀK, 1, 23, 712.1 kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
ĀK, 1, 23, 714.1 mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ /
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 55.2 mārayeccakrayogena bhasmībhavati sūtakaḥ //
ĀK, 1, 24, 63.2 sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ //
ĀK, 1, 24, 72.1 sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā /
ĀK, 1, 24, 83.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
ĀK, 1, 24, 97.1 mārayeccakrayantreṇa bhasmībhavati sūtakaḥ /
ĀK, 1, 24, 98.2 śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca //
ĀK, 1, 24, 101.1 tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca /
ĀK, 1, 24, 107.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 111.1 mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ /
ĀK, 1, 24, 113.2 bījadvayaṃ palāśasya palamekaṃ tu sūtakam //
ĀK, 1, 24, 131.2 pālāśamūlatoyaṃ ca mardayettena sūtakam //
ĀK, 1, 24, 141.2 athavā sārayitvā tu samena samasūtakam //
ĀK, 1, 24, 144.1 mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam /
ĀK, 1, 24, 149.2 bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt //
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 1, 24, 208.1 badhyate sūtako yastu jalūkābandhalakṣaṇam //
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 110.1 ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 2, 1, 191.2 sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //
ĀK, 2, 2, 41.2 dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //