Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 22.2 taṃ te garbhaṃ havāmahe daśame māsi sūtaye /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 16.2 sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 44.0 svaratisūtisūyatidhūñūdito vā //
Aṣṭādhyāyī, 8, 3, 88.0 suvinirdurbhyaḥ supisūtisamāḥ //
Mahābhārata
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 4, 5, 14.6 mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī /
MBh, 5, 106, 13.2 sūtiścaiva pratiṣṭhā ca nidhanaṃ ca prakāśate //
MBh, 5, 106, 14.1 oṃkārasyātra jāyante sūtayo daśatīr daśa /
MBh, 5, 109, 15.1 na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam /
Amarakośa
AKośa, 2, 303.1 sūtimāso vaijanano garbho bhrūṇa imau samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 66.1 tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param /
AHS, Śār., 1, 74.1 tatrodīkṣeta sā sūtiṃ sūtikāparivāritā /
AHS, Śār., 1, 82.2 pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ //
Kirātārjunīya
Kir, 2, 56.1 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām /
Kūrmapurāṇa
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 15, 163.1 dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 2, 18, 26.1 yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 23, 22.1 yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
Liṅgapurāṇa
LiPur, 1, 63, 4.1 dakṣaḥ putrasahasrāṇi pañca sūtyāmajījanat /
LiPur, 1, 63, 8.1 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 15, 69.2 trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati //
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 27, 9.1 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 6, 1, 41.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
Garuḍapurāṇa
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
GarPur, 1, 107, 22.1 mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Rasamañjarī
RMañj, 9, 68.2 lāṅgalyāścaraṇau sūtiṃ kṣipramāpnoti garbhiṇī //
Rasaratnasamuccaya
RRS, 2, 134.3 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RRS, 15, 75.1 sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
Rasendracūḍāmaṇi
RCūM, 10, 84.2 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
Tantrāloka
TĀ, 3, 149.2 anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam //
TĀ, 3, 160.2 anuttaraṃ yattatraikaṃ taccedānandasūtaye //
TĀ, 3, 161.2 atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye //
TĀ, 8, 254.2 na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye //
TĀ, 11, 72.1 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
Haribhaktivilāsa
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /