Occurrences

Amarakośa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 2, 28.2 garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham //
Suśrutasaṃhitā
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Viṣṇupurāṇa
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 27, 9.2 śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt //
ViPur, 5, 27, 25.2 hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
BhāgPur, 10, 3, 47.1 tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 11.1 brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham /