Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 27, 2.1 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ /
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 100, 5.1 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān /
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 12.1 akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 11, 4.1 agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 28, 3.2 sahasaḥ sūnur asy adhvare hitaḥ //
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 24, 1.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 4, 8.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam /
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 42, 15.1 eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ /
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 20, 1.2 taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 62, 6.1 tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 25.2 sahasaḥ sūnav āhuta //
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 23, 25.1 atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām /
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 68, 15.1 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi /
ṚV, 8, 69, 4.2 sūnuṃ satyasya satpatim //
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 20, 7.2 adreḥ sūnum āyum āhuḥ //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 56, 6.1 dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā /
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 62, 5.2 te aṅgirasaḥ sūnavas te agneḥ pari jajñire //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /