Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 7, 1, 2.1 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
Gopathabrāhmaṇa
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
JUB, 3, 2, 15.1 hiraṇyadanto rapaso na sūnur iti /
JUB, 3, 2, 15.2 na hy eṣa sūnuḥ /
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
Kauśikasūtra
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
Kāṭhakasaṃhitā
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 12, 6, 1.2 dyumattamā supratīkasya sūnoḥ //
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
Taittirīyasaṃhitā
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 2, 2, 12, 1.4 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
Vaitānasūtra
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 6, 6.2 divaḥ sūnur asi /
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 27, 2.1 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ /
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 100, 5.1 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān /
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 12.1 akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 11, 4.1 agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 28, 3.2 sahasaḥ sūnur asy adhvare hitaḥ //
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 24, 1.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 4, 8.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam /
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 42, 15.1 eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ /
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 20, 1.2 taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 62, 6.1 tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 25.2 sahasaḥ sūnav āhuta //
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 23, 25.1 atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām /
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 68, 15.1 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi /
ṚV, 8, 69, 4.2 sūnuṃ satyasya satpatim //
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 20, 7.2 adreḥ sūnum āyum āhuḥ //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 56, 6.1 dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā /
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 62, 5.2 te aṅgirasaḥ sūnavas te agneḥ pari jajñire //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /
Ṛgvidhāna
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Buddhacarita
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 3, 60.1 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
BCar, 5, 1.1 sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 63.2 guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva //
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 8, 18.2 hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ //
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
Mahābhārata
MBh, 1, 1, 1.1 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 5, 6.19 śrutaśravasastu sūnur babhūva tapavān prabho /
MBh, 1, 5, 6.24 ṛcīkastasya tanayo brahmasūnur mahātapāḥ /
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 50, 6.1 yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 1, 68, 52.1 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ /
MBh, 1, 68, 55.2 śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ //
MBh, 1, 89, 8.1 raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ /
MBh, 1, 94, 94.3 sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
MBh, 1, 130, 5.3 sa tathā vartamāno 'sau dharmasūnur yathānujaḥ //
MBh, 3, 84, 6.2 indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam /
MBh, 3, 132, 3.2 aṣṭāvakraś caiva kahoḍasūnur auddālakiḥ śvetaketuś ca rājan //
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 5, 23, 3.1 gāvalgaṇiḥ saṃjayaḥ sūtasūnur ajātaśatrum avadat pratītaḥ /
MBh, 5, 110, 4.2 tam āha vinatāsūnur ārohasveti vai dvijam /
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 154, 17.1 atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 62, 45.1 sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran /
MBh, 8, 62, 49.2 sa cāpi devāvṛdhasūnur arditaḥ papāta nunnaḥ sahadevasūnunā //
MBh, 8, 62, 49.2 sa cāpi devāvṛdhasūnur arditaḥ papāta nunnaḥ sahadevasūnunā //
MBh, 8, 64, 14.1 tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha /
MBh, 8, 65, 10.2 chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
MBh, 12, 328, 35.2 āpo nārā iti proktā āpo vai narasūnavaḥ /
MBh, 13, 94, 8.1 kasmiṃścicca purā yajñe yājyena śibisūnunā /
Manusmṛti
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
Rāmāyaṇa
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 68, 11.2 bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā //
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 64, 28.2 pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ //
Rām, Su, 33, 52.1 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ /
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 58, 1.1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata /
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 61, 56.1 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ /
Rām, Yu, 66, 22.2 khararākṣasaputrasya sūnor daśarathasya ca //
Rām, Utt, 12, 27.1 jātamātreṇa hi purā tena rākṣasasūnunā /
Rām, Utt, 23, 33.1 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān /
Saundarānanda
SaundĀ, 2, 63.1 tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca /
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
Agnipurāṇa
AgniPur, 17, 7.2 āpo nārā iti proktā āpo vai narasūnavaḥ //
Amarakośa
AKośa, 2, 291.2 ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 5, 130.2 anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti //
BKŚS, 17, 180.1 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ /
BKŚS, 18, 663.1 vaiśasaṃ duḥśravaṃ śrutvā tat sūnor mitravarmaṇaḥ /
BKŚS, 19, 66.1 kadācid dvārapālena vanditvā rājasūnave /
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 20, 164.2 tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati //
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 2, 2, 75.1 ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma //
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 256.0 ayaṃ ca rājasūnurbhavānyā putratvena parikalpitaḥ //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
Harṣacarita
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 10, 20.1 parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām /
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kir, 11, 2.1 munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ /
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kir, 14, 65.1 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau /
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 44.1 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā /
Kātyāyanasmṛti
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
Kāvyālaṃkāra
KāvyAl, 5, 14.2 yatirmama pitā bālyāt sūnuryasyāham aurasaḥ //
KāvyAl, 6, 64.2 sujanāvagamāya bhāmahena grathitaṃ rakrilagomisūnunedam //
Kūrmapurāṇa
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
KūPur, 1, 24, 20.2 cakāra devakīsūnur devarṣipitṛtarpaṇam //
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 27.1 dadarśa devakīsūnuṃ bhavane ratnamaṇḍite /
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam //
KūPur, 1, 32, 11.1 ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
KūPur, 2, 11, 142.1 śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 5, 46.2 tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam //
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 63, 69.1 bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ /
LiPur, 1, 63, 85.2 upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
LiPur, 1, 70, 119.1 āpo nārāś ca sūnava ityapāṃ nāma śuśrumaḥ /
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //
Matsyapurāṇa
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 19, 12.2 śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ /
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 49, 4.2 bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ //
MPur, 49, 30.1 dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ /
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 60, 49.1 idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca /
MPur, 69, 63.1 kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ /
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 146, 4.2 uvāca bhagavānprīto brahmasūnurmahāmatim //
MPur, 156, 21.1 ityukto'maratāṃ mene daityasūnur mahābalaḥ /
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 4, 6.1 āpo nārā iti proktā āpo vai narasūnavaḥ /
ViPur, 1, 7, 27.1 sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ /
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 88.1 ubhayābhyarthitenaitan mayā hy amukasūnunā /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 13, 23.1 iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ /
BhāgPur, 4, 21, 47.2 vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ //
Bhāratamañjarī
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 84.3 tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān //
BhāMañj, 1, 165.1 utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ /
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 376.2 janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat //
BhāMañj, 1, 380.1 nalinaśca taṃsoḥ sūnur duṣyantas tatsuto vibhuḥ /
BhāMañj, 1, 381.2 vikuṇṭho hastinaḥ sūnurajamīḍhastato 'bhavat //
BhāMañj, 1, 384.1 vicitravīryastatsūnustataḥ pāṇḍurmahīpatiḥ /
BhāMañj, 1, 552.1 ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ /
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 650.1 prāptavidyeṣu sarveṣu rājarājanyasūnuṣu /
BhāMañj, 1, 715.1 rājyamarhati tatsūnurnijaṃ prāptaṃ janapriyaḥ /
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 963.2 munisūnuṃ krudhā nyastaṃ prādravadyātudhānavat //
BhāMañj, 1, 964.1 ruṣā prahārābhihato munisūnuḥ śaśāpa tam /
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 5, 550.2 ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ //
BhāMañj, 6, 108.1 acyutenetyabhihite śakrasūnurabhāṣata /
BhāMañj, 6, 332.2 abhyādravan dhanvinastaṃ deśaṃ sātyakisūnavaḥ //
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 173.2 tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu //
BhāMañj, 7, 587.1 karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 11, 78.2 muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ //
BhāMañj, 13, 241.1 tataḥ surasaritsūnuṃ dadarśa śaraśāyinam /
BhāMañj, 13, 283.1 anaṅganāmnastatsūnostanayo 'tibalastataḥ /
BhāMañj, 13, 1050.2 purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ /
BhāMañj, 13, 1451.1 strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā /
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
BhāMañj, 13, 1583.2 pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata //
BhāMañj, 14, 17.1 kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ /
BhāMañj, 15, 22.2 tadā satyavatīsūnurmuniḥ svayamupāyayau //
BhāMañj, 15, 39.1 te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā /
Garuḍapurāṇa
GarPur, 1, 5, 34.1 sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
GarPur, 1, 138, 2.1 tato 'pitar vivasvāṃśca tataḥ sūnurvivasvataḥ /
Kathāsaritsāgara
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 5, 95.1 tatastacchāpamuktena stuto 'haṃ rājasūnunā /
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 5, 2, 89.2 sūnor vijayadattasya mahāñśītajvaro 'jani //
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
Rasaratnasamuccaya
RRS, 1, 9.1 sūnunā siṃhaguptasya rasaratnasamuccayaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 198.2 puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //
Skandapurāṇa
SkPur, 1, 21.1 brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
SkPur, 1, 23.1 śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ /
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
Āryāsaptaśatī
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 205.2 asurāntakaro devārthakasūnuḥ subhāṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.1 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ /