Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Gopathabrāhmaṇa
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
Kāṭhakasaṃhitā
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
Taittirīyasaṃhitā
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
Vaitānasūtra
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 3, 1, 12.1 akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
Mahābhārata
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 66.1 kadācid dvārapālena vanditvā rājasūnave /
Liṅgapurāṇa
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
Matsyapurāṇa
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
Bhāratamañjarī
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //