Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 13, 25.1 niśamya te ghargharitaṃ svakhedakṣayiṣṇu māyāmayasūkarasya /
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 21.2 vilakṣya daityaṃ bhagavān sahasraṇīr jagāda nārāyaṇam ādisūkaram //
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //