Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Ānandakanda
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 12, 1, 48.2 varāheṇa pṛthivī saṃvidānā sūkarāya vijihīte mṛgāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 3.0 tathā kukkuṭasūkaram //
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 36.0 sūkare me kladathuḥ //
Chāndogyopaniṣad
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
Gautamadharmasūtra
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
GautDhS, 3, 5, 5.1 grāmyakukkuṭasūkarayoś ca //
Mānavagṛhyasūtra
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 24.1 hutvā parivapyau parivāpyamānābhyāṃ sūkaravikartam aśvaṃ nikṛntati //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 29.0 ekakhuroṣṭragavayagrāmasūkaraśarabhagavām //
ĀpDhS, 1, 21, 15.0 śuno manuṣyasya ca kukkuṭasūkarāṇāṃ grāmyāṇāṃ kravyādasām //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 4.1 indrāya rājñe sūkara ity ekādaśa daśata ālabhyante //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
Ṛgveda
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
Arthaśāstra
ArthaŚ, 2, 25, 10.1 vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 183.0 halasūkarayoḥ puvaḥ //
Mahābhārata
MBh, 1, 69, 9.2 aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ //
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 12, 3, 12.2 dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham //
MBh, 13, 112, 44.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ /
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 64.2 sūkaro jātamātrastu rogeṇa mriyate nṛpa //
MBh, 13, 112, 68.2 pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ //
MBh, 13, 112, 69.1 sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ /
Manusmṛti
ManuS, 3, 190.2 kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet //
ManuS, 3, 241.1 ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 11, 157.1 kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe /
ManuS, 12, 55.1 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
Rāmāyaṇa
Rām, Yu, 26, 27.1 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha /
Amarakośa
AKośa, 2, 221.1 varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
Kūrmapurāṇa
KūPur, 2, 22, 7.2 sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca //
Liṅgapurāṇa
LiPur, 1, 17, 44.1 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ /
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
Matsyapurāṇa
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
Nāradasmṛti
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
Viṣṇupurāṇa
ViPur, 2, 6, 2.1 rauravaḥ sūkaro rodhas tālo viśasanastathā /
ViPur, 2, 6, 9.1 surāpo brahmahā hartā suvarṇasya ca sūkare /
ViPur, 3, 16, 12.2 kṛkavākuśca nagnaiśca vānaragrāmasūkaraiḥ //
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
Viṣṇusmṛti
ViSmṛ, 48, 21.1 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat /
Yājñavalkyasmṛti
YāSmṛ, 3, 207.1 mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 22.1 kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkarajātīnām /
Abhidhānacintāmaṇi
AbhCint, 1, 47.2 makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 13, 25.1 niśamya te ghargharitaṃ svakhedakṣayiṣṇu māyāmayasūkarasya /
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 21.2 vilakṣya daityaṃ bhagavān sahasraṇīr jagāda nārāyaṇam ādisūkaram //
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //
Bhāratamañjarī
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
Garuḍapurāṇa
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 15, 89.2 pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ //
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 57, 4.2 rauravaḥ sūkaro rodhastālo vinaśanastathā //
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 69, 9.1 kvacit kathaṃcit sa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
Kathāsaritsāgara
KSS, 5, 3, 173.1 uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ /
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
Rasahṛdayatantra
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
Rasaprakāśasudhākara
RPSudh, 1, 123.2 matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //
RPSudh, 2, 32.1 viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /
Rasaratnākara
RRĀ, Ras.kh., 7, 12.1 śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
RRĀ, Ras.kh., 7, 22.2 dīpaṃ sūkaratailena vīryastambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 7, 61.1 jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
Ratnadīpikā
Ratnadīpikā, 2, 4.1 haricchvetaṃ tathā vaṃśe pītaśvetaṃ ca sūkare /
Ānandakanda
ĀK, 1, 20, 26.2 kapiśca sūkarādyāśca kathaṃ muktā bhavanti te //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 129.0 sūkaro yadā bisam atti tadānubrūyāt //
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 38.1 gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /