Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Aṣṭādhyāyī
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 5, 2, 1, 8.1 sūktasyottamāṃ sūdadohāḥ //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 4, 8.0 abhi pra vaḥ surādhasam iti ṣaḍ vālakhilyānāṃ sūktāni //
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
AĀ, 5, 2, 5, 2.0 ya indra somapātama iti sūkte //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
Aitareyabrāhmaṇa
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 13.0 īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 12, 6.0 imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 7.0 tad yad etām purastāt sūktasya nividaṃ dadhāti prajātyai //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 12.0 na sūktena nividam atipadyeta //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 11, 14.0 anyat taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt //
AB, 3, 11, 15.0 mā pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 9, 12.0 tasmāt kevalaśa eva sūktāny anubrūyāt //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 4.0 ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 5.0 triṣṭubhaḥ sūktapratipadaḥ śaṃseyuḥ //
AB, 6, 21, 9.0 triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 15.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 25, 5.0 barau rohet tan mahāsūktaṃ ca jāgataṃ ca //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 28, 3.0 sa pacchaḥ prathame sūkte viharaty ardharcaśo dvitīye ṛkśas tṛtīye //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 6, 28, 9.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
Atharvaprāyaścittāni
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 9, 51.0 taṃ yadi jighāṃsed iti sūktena bādhakīḥ samidho 'bhyādadhyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
Atharvaveda (Paippalāda)
AVP, 1, 92, 1.2 sā naḥ sūktair jujuṣāṇā samīcy asmān vṛṇītāṃ sumanasyamānā //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
BaudhDhS, 4, 2, 7.2 japed aghamarṣaṇaṃ sūktaṃ payasā dvādaśa kṣapāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 13.1 aṣṭame māsi viṣṇava āhutīr juhoti viṣṇor nu kam ity etena sūktena //
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 5.0 sūktavākāya sūktā preṣyeti saṃpreṣyati //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 15.0 tasmād āśvināni sūktāni śaṃsati //
GB, 2, 5, 14, 24.0 sūktāntair hotā paridadhāti //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 4.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 14.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 22.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 27.0 tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 16, 23.0 ava drapso aṃśumatīm atiṣṭhad ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 1.2 śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 2, 1, 13.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 3, 1, 3.0 apāṃ sūktair avasiñcati //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 3, 8.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 4, 3, 22.0 sūktānte te hatā iti //
KauśS, 5, 8, 4.0 tatraitat sūktam anuyojayati //
KauśS, 5, 10, 29.0 sarvaiśca praviśyāpāṃ sūktaiḥ //
KauśS, 7, 4, 7.0 tatraitat sūktam anuyojayati //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 8, 4, 19.0 sūktena pūrvaṃ saṃpātavantaṃ karoti //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 8, 5, 27.0 ā nayaitam iti sūktena saṃpātavantam //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
KauśS, 8, 7, 26.0 tad antar eva sūktena saṃpātavat karoti //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 3.1 niruptaṃ sūktenābhimṛśati //
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
KauśS, 13, 8, 3.1 śakadhūmaṃ nakṣatrāṇīty etena sūktena juhuyāt //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 18, 4.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 19, 5.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 23, 6.1 ity etena sūktena juhuyāt //
KauśS, 13, 25, 3.1 vāta āvātu bheṣajam ity etena sūktena juhuyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 6.1 tvaṣṭā me daivyaṃ vaca ity etena sūktena juhuyāt //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 35, 10.1 apāṃ sūktair hiraṇyaśakalena sahodram apsu praveśayet //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
KauṣB, 11, 4, 5.0 samānena sūktena samārohet //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 3, 15.0 sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva //
KauṣB, 12, 3, 23.0 sa eṣa kavaṣasyaiva mahimā sūktasya cānuveditā //
Kāṭhakasaṃhitā
KS, 10, 5, 44.0 sa etat sūktam apaśyat //
KS, 10, 11, 83.0 agastyasyaitat sūktaṃ kayāśubhīyam //
KS, 10, 11, 89.0 sa etat sūktam apaśyat //
KS, 13, 1, 56.0 etasya sūktasya yājyānuvākye //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 2, 11, 3, 5.0 sūktaṃ ca me sukṛtaṃ ca me //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 21.0 sūktānyatharvaṇānām //
PārGS, 3, 10, 9.0 yamagāthāṃ gāyanto yamasūktam ca japanta ityeke //
Taittirīyasaṃhitā
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 6, 2.1 etad vā agner vaiśvānarasya sūktam //
TS, 5, 2, 6, 3.1 sūktenaiva vaiśvānaram avarunddhe //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 5, 44.0 nānaiva sūktayor vīryaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 21, 2.0 upanītasya ca tattadvratasūktāni //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
VaitS, 3, 13, 12.9 devaheḍanasya sūktābhyāṃ ca //
VaitS, 3, 14, 3.1 apāṃ sūktair ityādy upasparśanāntam //
VaitS, 4, 2, 6.1 ūrdhvaṃ sarvatra trīṇi sūktāni /
VaitS, 4, 3, 13.1 ahīnasūktam āvapate //
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
Vasiṣṭhadharmasūtra
VasDhS, 26, 7.2 sūktaṃ ca pauruṣaṃ japtvā mucyate gurutalpagaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 30.1 sūktavāke sūktā preṣyeti saṃpreṣyati //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 5, 26.1 dāśatayais tv āgneyaiḥ sūktaiḥ pratisūktam iṣṭakā upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 4, 15, 2.12 ity eteṣāṃ chandasāṃ pṛthak sūktāni prātaranuvākaḥ //
ĀśvŚS, 7, 1, 8.0 sūktāny eva sūktasthāneṣv ahīneṣu //
ĀśvŚS, 7, 1, 8.0 sūktāny eva sūktasthāneṣv ahīneṣu //
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 1, 22.0 pragāthatṛcasūktāgameṣv aikāhikaṃ tāvad uddharet //
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 11.1 ahīnasūktāni ṣaḍahastotriyān āvapatsu //
ĀśvŚS, 7, 5, 15.1 brāhmaṇācchaṃsinaḥ surūpakṛtnum ūtaya iti ṣaṭ sūktāni //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 8, 4.1 sūktānām ekaikaṃ śiṣṭvāvaperan //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
ĀśvŚS, 9, 1, 17.0 ye 'rvāk trivṛtaḥ stomāḥ syus tṛcā eva tatra sūktasthāneṣu //
ĀśvŚS, 9, 3, 23.0 sūktamukhīye ity ukta ete pratīyāt //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 4.0 tasya tṛcāḥ sūktasthāneṣu //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
ĀśvŚS, 9, 10, 5.1 ahīnasūktāni vā //
ĀśvŚS, 9, 10, 12.1 sāmasūktāni ca //
ĀśvŚS, 9, 10, 13.1 ādyāṃs tṛcān ahīnasūktānām //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 2, 7, 21.0 kṣudrasūkteṣv anuvākam //
ŚāṅkhGS, 2, 7, 23.0 ādyottame kāmaṃ sūkte vānubrūyād ṛṣeḥ //
ŚāṅkhGS, 2, 7, 25.0 ekaikaṃ sūktādāv iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
ŚāṅkhGS, 4, 5, 4.0 sūktānuvākādyābhir iti vā //
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
ŚāṅkhGS, 5, 5, 9.0 rātrīsūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 30.0 yā tṛtīyā sūktasya tasyā uttaram ardharcam utsṛjati nadasya cottaram //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 13, 1.0 athaitad aindrāgnaṃ sūktaṃ gāyatrīśaṃsaṃ śaṃsati //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 2, 18, 26.0 etasyāhnaḥ sūktāni //
Ṛgveda
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 42, 10.1 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi /
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 2, 6, 2.2 enā sūktena sujāta //
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 66, 12.1 tad vo adya manāmahe sūktaiḥ sūra udite /
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 8, 44, 2.2 prati sūktāni harya naḥ //
ṚV, 9, 9, 8.1 nū navyase navīyase sūktāya sādhayā pathaḥ /
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 65, 14.2 rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 3, 5.1 āpo hi ṣṭheti sūktaṃ tu śuddhavatyo 'ghamarṣaṇam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 59.0 matau chaḥ sūktasāmnoḥ //
Manusmṛti
ManuS, 11, 133.2 upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet //
ManuS, 11, 252.2 japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 235.1 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
KūPur, 1, 11, 235.1 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
KūPur, 2, 7, 13.2 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu //
KūPur, 2, 7, 13.2 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu //
KūPur, 2, 18, 72.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.2 naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu /
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
Liṅgapurāṇa
LiPur, 1, 26, 7.1 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca /
LiPur, 1, 27, 43.2 tathāntareṇa puṇyena sūktena puruṣeṇa ca //
LiPur, 1, 64, 78.1 hotāraṃ liṅgasūktaṃ ca atharvaśira eva ca /
LiPur, 2, 48, 28.1 athavā viṣṇumatulaṃ sūktena puruṣeṇa vā /
Matsyapurāṇa
MPur, 17, 37.2 brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca //
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 58, 33.2 japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak //
MPur, 58, 34.2 saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ //
MPur, 58, 35.1 vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām /
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
MPur, 77, 6.2 saurasūktaṃ smarannāste purāṇaśravaṇena ca //
MPur, 93, 102.1 śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
Viṣṇusmṛti
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 2.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 3, 7, 15.2 saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho /
BhāgPur, 3, 25, 37.1 tair darśanīyāvayavair udāravilāsahāsekṣitavāmasūktaiḥ /
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 8, 8, 15.2 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ //
Bhāratamañjarī
BhāMañj, 1, 38.1 śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt /
Garuḍapurāṇa
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
Mātṛkābhedatantra
MBhT, 6, 38.1 ādāv ṛṣyādisūktena cārghyānte parameśvari /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 19.1 snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet /
Haribhaktivilāsa
HBhVil, 4, 3.3 pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 1.0 ya īśe sūktam //
KauśSDār, 5, 8, 11, 2.0 prasavyam ātmano vaśāyāś cāntareṇa ulmukaharaṇaṃ niḥsālām iti sūktena //
KauśSDār, 5, 8, 11, 3.0 iha sarvatra sūktasaṃpratyayāt samānaliṅgatvācca //
KauśSDār, 5, 8, 11, 4.0 asya vā sūktasya saṃpratyayāt parihārya vaśāṃ saṃskāryatvāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 17, 31.2 yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 42.1 śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 1.0 sūktā brūhīty uktaḥ //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 16, 10.0 dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 9, 18.0 gaṇānāṃ tveti sūktam //
ŚāṅkhŚS, 5, 9, 22.0 prātaryāvāṇā iti pūrvāhṇe sūktam //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 6, 1, 25.0 prātaranuvākaprabhṛtyādipradiṣṭāni śastrānuvacanayoḥ sūktāni //
ŚāṅkhŚS, 6, 4, 5.3 pra vo devam iti pañca sūktāni /
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 9, 5.0 pareyivāṃsam iti pañcānāṃ purastātsūktānām ekaikāṃ madhyaṃdine //
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //
ŚāṅkhŚS, 16, 11, 3.0 prathame ca sūkte nigadet //
ŚāṅkhŚS, 16, 11, 6.0 uttame ca sūkte nigadet //
ŚāṅkhŚS, 16, 11, 9.0 ke ṣṭhā nara iti ca sūktam //
ŚāṅkhŚS, 16, 11, 15.0 dve naptur iti ca sūktam //
ŚāṅkhŚS, 16, 11, 18.0 stuhi stuhīti ca sūktam //
ŚāṅkhŚS, 16, 11, 21.0 śatam ahaṃ tirindira iti ca sūktam //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 11, 27.0 bhūrīd indrasyeti ca sūkte //
ŚāṅkhŚS, 16, 11, 30.0 ye yajñeneti ca sūktam //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 21, 26.0 dvitīyād ahnaḥ sūkte //