Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kauśikasūtradārilabhāṣya
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 13.0 īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 25, 5.0 barau rohet tan mahāsūktaṃ ca jāgataṃ ca //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
Gopathabrāhmaṇa
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 1.2 śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
Kauśikasūtra
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
Kāṭhakasaṃhitā
KS, 10, 11, 83.0 agastyasyaitat sūktaṃ kayāśubhīyam //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 5.0 sūktaṃ ca me sukṛtaṃ ca me //
Taittirīyasaṃhitā
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 6, 2.1 etad vā agner vaiśvānarasya sūktam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
Manusmṛti
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
Kūrmapurāṇa
KūPur, 1, 11, 235.1 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
KūPur, 2, 7, 13.2 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu //
KūPur, 2, 18, 72.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
Viṣṇusmṛti
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
Garuḍapurāṇa
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 1.0 ya īśe sūktam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 9, 18.0 gaṇānāṃ tveti sūktam //
ŚāṅkhŚS, 5, 9, 22.0 prātaryāvāṇā iti pūrvāhṇe sūktam //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //
ŚāṅkhŚS, 16, 11, 9.0 ke ṣṭhā nara iti ca sūktam //
ŚāṅkhŚS, 16, 11, 15.0 dve naptur iti ca sūktam //
ŚāṅkhŚS, 16, 11, 18.0 stuhi stuhīti ca sūktam //
ŚāṅkhŚS, 16, 11, 21.0 śatam ahaṃ tirindira iti ca sūktam //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 11, 30.0 ye yajñeneti ca sūktam //