Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Hitopadeśa
Nibandhasaṃgraha
Rasaratnasamuccaya
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āyurvedadīpikā

Mahābhārata
MBh, 1, 124, 20.1 atha puṇyāhaghoṣasya puṇyasya tadanantaram /
MBh, 3, 3, 30.1 śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram /
Manusmṛti
ManuS, 7, 158.1 anantaram ariṃ vidyād arisevinam eva ca /
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
Rāmāyaṇa
Rām, Ki, 24, 1.1 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram /
Rām, Ki, 24, 25.2 agrataḥ plavagā yāntu śibikā tadanantaram //
Matsyapurāṇa
MPur, 34, 17.1 jyeṣṭho yadustava sutasturvasustadanantaram /
Yājñavalkyasmṛti
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
Hitopadeśa
Hitop, 1, 42.8 tadanantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 prastutasyaiva tadanantaraṃ veti ityāha sarvadhātusnehaparamparārūpeṇa madhvityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
Rasaratnasamuccaya
RRS, 1, 81.1 tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
RRS, 13, 31.2 ramye karaṇḍake kṣiptvā sthāpayet tadanantaram //
Rājanighaṇṭu
RājNigh, Rogādivarga, 95.1 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
RājNigh, Rogādivarga, 97.1 ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
Tantrāloka
TĀ, 8, 132.2 ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.2 ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //