Occurrences

Nāḍīparīkṣā

Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 20.2 kvacitsūkṣmāṃ kvacitsthūlāṃ nāḍyasādhyagade gatim //
Nāḍīparīkṣā, 1, 38.1 śītārtasyārdragātrasya cirātsūkṣmātha mantharā /
Nāḍīparīkṣā, 1, 39.2 sūkṣmarūpā sphuṭā śītā svasthānasthe kaphe tathā /
Nāḍīparīkṣā, 1, 42.1 saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā /
Nāḍīparīkṣā, 1, 43.2 sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā //
Nāḍīparīkṣā, 1, 48.1 samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā /
Nāḍīparīkṣā, 1, 50.1 nirāmā sūkṣmagā jñeyā kaphena paripūritā /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Nāḍīparīkṣā, 1, 63.2 pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā //
Nāḍīparīkṣā, 1, 65.2 balāse sphuraṇopetā sūkṣmā drutagatirbhavet //
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Nāḍīparīkṣā, 1, 86.1 atisūkṣmā pṛthak śīghrā savegā bharitārdrikā /
Nāḍīparīkṣā, 1, 88.1 bhūyaḥ prapañcanātsūkṣmā tridinairmriyate naraḥ /
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /