Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 3.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 12, 54.1 śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān /
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 19, 75.1 tasmācca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam /
ViPur, 1, 20, 9.2 oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara /
ViPur, 1, 20, 10.2 mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa //
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 3, 7, 3.1 sthūlaiḥ sūkṣmaistathāsūkṣmaiḥ sūkṣmātsūkṣmataraistathā /
ViPur, 3, 7, 3.1 sthūlaiḥ sūkṣmaistathāsūkṣmaiḥ sūkṣmātsūkṣmataraistathā /
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 6, 5, 68.2 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 6, 8, 62.2 puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //