Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 65, 52.1 aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 147, 64.1 sūkṣāmāt sūkṣmajvareṣveṣu dūrād dūratareṣu ca /
GarPur, 1, 155, 1.3 tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu //
GarPur, 1, 159, 31.2 putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā //
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 164, 5.1 sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān /
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
GarPur, 1, 168, 35.1 sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ /