Occurrences

Mahābhārata
Amarakośa
Liṅgapurāṇa
Yājñavalkyasmṛti
Śivasūtravārtika
Haṭhayogapradīpikā
Nāḍīparīkṣā

Mahābhārata
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 14, 22, 3.1 sūkṣme 'vakāśe santaste na paśyantītaretaram /
MBh, 14, 22, 4.2 sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ /
Amarakośa
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
Liṅgapurāṇa
LiPur, 1, 9, 17.2 sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate //
Yājñavalkyasmṛti
YāSmṛ, 3, 64.2 dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 1.0 mahābhūtātmake sthūle sūkṣme puryaṣṭakātmani //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 88.1 ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /