Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Garuḍapurāṇa
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 17, 109.1 mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ /
Mahābhārata
MBh, 12, 207, 17.2 yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Utt., 31, 11.2 pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ //
Matsyapurāṇa
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
Suśrutasaṃhitā
Su, Utt., 3, 13.2 sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
Garuḍapurāṇa
GarPur, 1, 65, 52.1 aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
Rasaprakāśasudhākara
RPSudh, 11, 52.1 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 118.1 piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ /
RājNigh, Pānīyādivarga, 123.1 indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ /
Ānandakanda
ĀK, 1, 15, 550.2 aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine //
Haribhaktivilāsa
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //