Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Toḍalatantra
Śivasūtravārtika
Śyainikaśāstra
Haṭhayogapradīpikā
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 32.2 abhiyuktopajāpāt tu sūcako vadham āpnuyāt //
Carakasaṃhitā
Ca, Sū., 7, 28.1 puruṣasyātimātrasya sūcakasyānṛtasya ca /
Ca, Sū., 7, 56.1 pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ /
Mahābhārata
MBh, 1, 125, 27.1 dvāradeśāt samudbhūto māhātmyabalasūcakaḥ /
MBh, 1, 152, 14.4 grāmasādhāraṇenaiva sūcakena puraukasaḥ //
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
Manusmṛti
ManuS, 4, 71.2 sa vināśaṃ vrajaty āśu sūcakāśucir eva ca //
Saundarānanda
SaundĀ, 11, 22.1 tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Daśakumāracarita
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
Kāmasūtra
KāSū, 3, 4, 4.1 patracchedyakriyāyāṃ ca svābhiprāyāsūcakaṃ mithunam asyā darśayet //
Kūrmapurāṇa
KūPur, 2, 1, 22.2 sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam //
Laṅkāvatārasūtra
LAS, 1, 36.2 dharmaṃ dideśa yakṣāya pratyātmagatisūcakam /
Liṅgapurāṇa
LiPur, 1, 9, 14.1 upasargāḥ pravartante sarve te 'siddhisūcakāḥ /
LiPur, 1, 71, 7.1 yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt /
Nāradasmṛti
NāSmṛ, 2, 1, 165.1 bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 13.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 18.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 180.0 cakāro nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 115.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
Viṣṇupurāṇa
ViPur, 1, 16, 11.2 caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
Viṣṇusmṛti
ViSmṛ, 45, 8.1 pūtivaktraḥ sūcakaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 15.2 pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam //
BhāgPur, 1, 17, 22.3 yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet //
BhāgPur, 4, 23, 38.1 vaicitravīryābhihitaṃ mahanmāhātmyasūcakam /
Garuḍapurāṇa
GarPur, 1, 104, 4.2 tailāhārī tailapāyī pūtivaktrastu sūcakaḥ //
Kathāsaritsāgara
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 4, 1, 5.2 abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ //
KSS, 4, 3, 54.2 krameṇa tanayāstatra bhāvikalyāṇasūcakāḥ //
KSS, 5, 2, 71.2 antarāpāti hi śreyaḥ kāryasaṃpattisūcakam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.2 binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 6.0 bhūmikās tatkramārohaparaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 9.0 ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 8.2 śrūyante cetihāsāśca tadraktabhraṃśasūcakāḥ //
Śyainikaśāstra, 4, 31.2 śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 73.1 viṣṇugranthes tato bhedāt paramānandasūcakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 26.2, 4.0 athaśabdaḥ pakṣāntarasūcakaḥ //