Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 6, 10, 23.1 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava /
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 7, 53, 27.2 padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ /
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 63, 24.2 sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ //
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 164, 12.1 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ /
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 30, 60.2 sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim //
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 210, 34.1 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ /
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //