Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gorakṣaśataka
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
Aitareyabrāhmaṇa
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 48, 1.2 sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
Taittirīyasaṃhitā
TS, 5, 2, 11, 1.2 bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 2.2 sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 3.2 meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
Ṛgveda
ṚV, 2, 32, 4.2 sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
Arthaśāstra
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
Buddhacarita
BCar, 14, 28.1 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
Carakasaṃhitā
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 24, 46.2 sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 6, 10, 23.1 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava /
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 7, 53, 27.2 padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ /
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 63, 24.2 sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ //
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 164, 12.1 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ /
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 30, 60.2 sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim //
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 210, 34.1 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ /
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Manusmṛti
ManuS, 7, 187.2 varāhamakarābhyāṃ vā sūcyā vā garuḍena vā //
ManuS, 7, 191.2 sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet //
Rāmāyaṇa
Rām, Ār, 45, 36.1 akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
Vaiśeṣikasūtra
VaiśSū, 5, 1, 15.1 maṇigamanaṃ sūcyabhisarpaṇamityadṛṣṭakāritāni //
Agnipurāṇa
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 8.1 sūcībhir iva gātrāṇi vidhyatīti viṣūcikā /
AHS, Sū., 26, 9.1 bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā /
AHS, Sū., 26, 20.1 vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane /
AHS, Sū., 26, 26.2 sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī //
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
AHS, Nidānasthāna, 11, 42.1 vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ /
AHS, Nidānasthāna, 16, 37.1 sūcyeva tudyate 'tyartham aṅgaṃ sīdati śūlyate /
AHS, Cikitsitasthāna, 3, 169.2 śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ //
AHS, Cikitsitasthāna, 7, 110.2 dhūmaḥ pradhamanaṃ todaḥ sūcībhiśca nakhāntare //
AHS, Cikitsitasthāna, 8, 29.1 arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ /
AHS, Cikitsitasthāna, 13, 50.1 utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ /
AHS, Utt., 1, 30.1 dakṣiṇena dadhat sūcīṃ pālīm anyena pāṇinā /
AHS, Utt., 1, 35.1 snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet /
AHS, Utt., 9, 18.2 pakṣmaṇāṃ sadane sūcyā romakūpān vikuṭṭayet //
AHS, Utt., 9, 36.2 sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ //
AHS, Utt., 9, 37.2 nātigāḍhaślathaṃ sūcyā nikṣiped atha yojayet //
AHS, Utt., 9, 41.1 sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ /
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
AHS, Utt., 11, 17.1 nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ /
AHS, Utt., 11, 55.1 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam /
AHS, Utt., 18, 61.1 sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā /
AHS, Utt., 37, 61.1 sūcīvyadhavad ābhāti tato 'sau prathame 'hani /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 119.2 sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 17, 401.1 vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam //
Divyāv, 17, 402.1 sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 8, 62.2 apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ //
Kāmasūtra
KāSū, 6, 3, 8.5 parisvaṅge bhujamayyā sūcyā vyavadhānam /
Liṅgapurāṇa
LiPur, 1, 42, 3.2 vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ //
Matsyapurāṇa
MPur, 59, 6.1 sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam /
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Nāṭyaśāstra
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 77.1 apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
NāṭŚ, 4, 91.1 sūcīviddhāvapakrāntau pādau pādāpaviddhake /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 103.2 sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset //
NāṭŚ, 4, 122.2 sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 132.2 ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ //
NāṭŚ, 4, 137.1 prayogavaśagau hastau sā sūcī parikīrtitā /
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 179.2 alapallavasūcīṃ ca kṛtvā vikṣiptameva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 3, 24, 3.0 sarvatrānavakāśadoṣāt sūcyagre dvinābhīyabadaravat //
Suśrutasaṃhitā
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 7.1 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 25, 23.1 deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam /
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 25, 25.2 nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet //
Su, Nid., 1, 33.2 sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 17, 30.2 sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet //
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān vā samantataḥ /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 7, 10.2 yatnavān api cātyarthaṃ sūcīpāśaṃ na paśyati //
Su, Utt., 12, 36.2 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam //
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ //
Su, Utt., 15, 30.1 vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ /
Su, Utt., 42, 118.2 sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ //
Su, Utt., 50, 16.1 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ /
Su, Utt., 56, 4.1 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate 'nilaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
Śatakatraya
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
Bhāratamañjarī
BhāMañj, 5, 462.2 sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ //
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 7, 271.1 kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
BhāMañj, 7, 271.2 jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat //
BhāMañj, 7, 498.1 vidārayannāsasāda sūcivyūhaṃ dhanaṃjayaḥ /
BhāMañj, 13, 547.2 śuklatīkṣṇāgradaśanaṃ śmaśrusūcīcitānanam //
BhāMañj, 13, 1115.2 na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ //
Garuḍapurāṇa
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //
GarPur, 1, 160, 42.1 vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate /
Hitopadeśa
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Narmamālā
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 1, 111.2 pavitrasūtrakaṃ tantrī sūcī kalamakartarī //
KṣNarm, 2, 45.1 kartanaṃ likhanaṃ sūcīpaṭṭikāvānamauṣadham /
Rasaprakāśasudhākara
RPSudh, 4, 14.1 hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /
RPSudh, 4, 48.2 sūcīvedhyāni patrāṇi rasenālepitāni ca //
Rasaratnasamuccaya
RRS, 12, 75.1 sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 153.1 dhūsarī piṅgalā sūcī bhairavī yoginī jayā /
Ānandakanda
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 542.1 kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt /
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
Āryāsaptaśatī
Āsapt, 2, 11.2 śastrāghāto na tathā sūcīvyadhavedanā yādṛk //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 124.2 yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Gorakṣaśataka
GorŚ, 1, 48.2 sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
Rasasaṃketakalikā
RSK, 4, 15.1 sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 187.2 sūcyagreṇa praveśyāṅge jātyandhāya prayojayet //