Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendrasārasaṃgraha
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
Carakasaṃhitā
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
Mahābhārata
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 1, 69, 29.7 ananyāṃ tvaṃ pratīkṣasva /
MBh, 1, 206, 20.2 ananyāṃ nandayasvādya pradānenātmano rahaḥ //
MBh, 3, 13, 40.1 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 7, 10, 48.1 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ /
MBh, 7, 127, 22.2 ananyakarma daivaṃ hi jāgarti svapatām api //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 270, 34.2 mayocyamānaṃ puruṣarṣabha tvam ananyacittaḥ saha sodarīyaiḥ //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 319, 22.2 ananyamanasā tena kathaṃ pitrā vivarjitaḥ //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 13, 17, 158.2 utpannā ca bhave bhaktir ananyā sarvabhāvataḥ //
Nyāyasūtra
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
Rāmāyaṇa
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Su, 19, 14.2 ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā //
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Yu, 106, 13.1 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm /
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Bodhicaryāvatāra
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 4, 46.0 haṃsāvalī śūrasenā sulocanā cānanyā //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
Kumārasaṃbhava
KumSaṃ, 1, 37.2 āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam //
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 6, 83.1 astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 53.1 avigāhyo'si nārīṇāmananyamanasāmapi /
Kūrmapurāṇa
KūPur, 1, 11, 23.1 ananyā niṣkale tattve saṃsthitā tasya tejasā /
KūPur, 1, 11, 63.3 ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ //
KūPur, 1, 11, 167.2 anantaśayanānanyā naranārāyaṇodbhavā //
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 15, 88.1 tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 24, 87.2 ananyāmīśvare bhaktimātmanyapi ca keśava //
KūPur, 2, 1, 49.2 ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 104.1 na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.19 tasmānnānyā nānanyā /
Liṅgapurāṇa
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 1, 92, 79.1 ananyā sā gatistasya yogināṃ caiva yā smṛtā /
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
LiPur, 2, 13, 28.1 aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ /
LiPur, 2, 16, 28.1 tāni tasmādananyāni suvarṇakaṭakādivat /
Matsyapurāṇa
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
Suśrutasaṃhitā
Su, Nid., 11, 18.1 avedanaṃ snigdham ananyavarṇam apākam aśmopamam apracālyam /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Tantrākhyāyikā
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
Viṣṇupurāṇa
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
ViPur, 6, 7, 21.2 ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati //
Yājñavalkyasmṛti
YāSmṛ, 1, 52.2 ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm //
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 25.2 svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt //
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 1, 14, 21.2 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā //
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 2, 2, 18.2 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade //
BhāgPur, 3, 1, 18.2 anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ //
BhāgPur, 3, 5, 19.2 gṛhīto 'nanyabhāvena yat tvayā harir īśvaraḥ //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 14, 47.2 sa svadṛg bhagavān yasya toṣyate 'nanyayā dṛśā //
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 15, 45.2 pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ //
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 25, 22.1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
BhāgPur, 3, 25, 41.2 bhajanty ananyayā bhaktyā tān mṛtyor atipāraye //
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 4, 23, 10.2 bhaktirbhagavati brahmaṇyananyaviṣayābhavat //
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 11, 32.2 bhajanty ananyabhāvena te me bhaktatamā matāḥ //
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
Devīkālottarāgama
DevīĀgama, 1, 54.2 tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
Garuḍapurāṇa
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
GarPur, 1, 95, 2.2 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Kathāsaritsāgara
KSS, 1, 7, 102.2 jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu //
KSS, 2, 2, 192.2 prāg evānanyaputreṇa sundaryai gacchatā divam //
KSS, 2, 3, 76.2 prāpsyasyananyasadṛśīṃ matprasādātsutāmiti //
KSS, 6, 2, 66.2 asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 4.0 kathaṃ caitaddvayaṃ sthitam ityāha sambhūyānanyavat ekībhūyālakṣitavyatirekam iti yāvat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.3 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Rasendrasārasaṃgraha
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Haribhaktivilāsa
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 22.2 ananyabhaktyā satataṃ trirakṣarasamanvitāḥ //