Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 18.1 śrutveti sūtātsaṃkṣepaṃ punaḥ papraccha śaunakaḥ /
BhāMañj, 1, 75.1 sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ /
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 98.2 nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ //
BhāMañj, 1, 512.2 sa sūtenādhirathinā samāptaḥ kāñcanaiḥ saha //
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 5, 375.1 purā surapateḥ sūto mātalirduhituḥ patim /
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 504.2 janakaste sahasrāṃśurna sūtaḥ pṛthutejasaḥ //
BhāMañj, 7, 150.1 tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 104.2 prāhiṇotsūtavṛtrāya sa nirhrādāṃ yudhiṣṭhiraḥ //
BhāMañj, 12, 85.1 indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā /
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //