Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī
Ānandakanda

Mahābhārata
MBh, 1, 2, 182.4 dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ //
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 4, 24, 19.2 sūtena rājño matsyasya kīcakena mahātmanā //
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 63, 19.2 uttaraḥ saha sūtena kuśalī ca paraṃtapa //
MBh, 5, 179, 12.1 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā /
MBh, 5, 179, 16.1 te hayāścoditāstena sūtena paramāhave /
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 15, 45, 11.2 saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ //
Rāmāyaṇa
Rām, Ay, 3, 15.2 āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ //
Rām, Ay, 44, 26.1 guho 'pi saha sūtena saumitrim anubhāṣayan /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Viṣṇupurāṇa
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
Bhāratamañjarī
BhāMañj, 1, 512.2 sa sūtenādhirathinā samāptaḥ kāñcanaiḥ saha //
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
Ānandakanda
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //