Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 3, 241, 7.2 karṇasya ca mahābāho sūtaputrasya durmateḥ //
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 245, 5.1 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ /
MBh, 4, 22, 6.2 mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā //
MBh, 5, 8, 28.3 tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge //
MBh, 5, 48, 28.1 durjāteḥ sūtaputrasya śakuneḥ saubalasya ca /
MBh, 5, 48, 34.2 tad asya karma jānīhi sūtaputrasya durmateḥ //
MBh, 5, 194, 20.1 tacchrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 7, 6, 7.2 tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ //
MBh, 7, 13, 37.1 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam /
MBh, 7, 31, 60.2 pramukhe sūtaputrasya sodaryā nihatāstrayaḥ //
MBh, 7, 104, 22.2 nicakhānorasi tadā sūtaputrasya vegitaḥ //
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 107, 5.2 vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate //
MBh, 7, 108, 24.2 mārgamāṇa iva prāṇān sūtaputrasya māriṣa //
MBh, 7, 109, 26.1 apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ /
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 111, 14.2 raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa //
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 112, 19.2 te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe //
MBh, 7, 114, 7.1 te lalāṭaṃ samāsādya sūtaputrasya māriṣa /
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 114, 49.2 asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ //
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 120, 62.1 tatrādbhutam apaśyāma sūtaputrasya māriṣa /
MBh, 7, 134, 16.2 vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ //
MBh, 7, 134, 23.1 tatrādbhutam apaśyāma sūtaputrasya lāghavam /
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 7, 158, 47.1 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ /
MBh, 7, 158, 51.3 jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate //
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 23, 38.2 sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe //
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 42, 31.2 śaraiḥ saṃchādayāmāsa sūtaputrasya paśyataḥ //
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 45, 26.1 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ /
MBh, 8, 52, 14.2 tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam /
MBh, 8, 57, 3.1 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate /
MBh, 8, 58, 2.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ /
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 8, 62, 57.1 tato 'dbhutenaikaśatena pārthaṃ śarair viddhvā sūtaputrasya putraḥ /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 67, 33.1 aparāhṇe parāhṇasya sūtaputrasya māriṣa /
MBh, 8, 69, 17.2 tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam //
MBh, 9, 6, 41.3 sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa //
Bhāratamañjarī
BhāMañj, 5, 87.2 kurvatā sūtaputrasya tejovadhavigarhaṇām //
BhāMañj, 5, 201.1 mantriṇaḥ sūtaputrasya sarveṣāṃ ca mahībhujām /
BhāMañj, 7, 460.1 bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ /
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //