Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 5, 10.2 sūtaputra yathā tasya bhārgavasya mahātmanaḥ /
MBh, 1, 127, 6.1 na tvam arhasi pārthena sūtaputra raṇe vadham /
MBh, 4, 13, 13.2 aprārthanīyām iha māṃ sūtaputrābhimanyase /
MBh, 4, 13, 17.1 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam /
MBh, 5, 143, 12.2 sūtaputreti mā śabdaḥ pārthastvam asi vīryavān //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 6, 12, 18.3 prajāḥ kathaṃ sūtaputra samprāptāḥ śyāmatām iha //
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 123, 8.1 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta /
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 150, 63.1 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi /
MBh, 8, 26, 27.2 sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase /
MBh, 8, 27, 18.1 mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam /
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 33, 11.1 karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu /
Bhāratamañjarī
BhāMañj, 1, 1184.1 iti śrutvāvadaddroṇaḥ sūtaputra hatā dhruvam /
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //