Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 37.1 yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 37.2 sūtraṃ sūtrasya yo vidyāt sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 38.1 vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 7, 1.16 veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti /
Gobhilagṛhyasūtra
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
Kauśikasūtra
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 37.1 ajam agnīdha upabarhaṇaṃ ca sarvasūtram //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 3.1 anṛtaṃ me maṇau sūtram aśvināvapi nahyatām /
Arthaśāstra
ArthaŚ, 4, 1, 8.1 tantuvāyā daśaikādaśikaṃ sūtraṃ vardhayeyuḥ //
Avadānaśataka
AvŚat, 9, 6.3 teṣāṃ bhagavān idaṃ sūtraṃ bhāṣate sma /
Carakasaṃhitā
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Lalitavistara
LalVis, 1, 85.1 tadbhikṣavo me śṛṇuteha sarve vaipulyasūtraṃ hi mahānidānam /
Mahābhārata
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 199, 25.19 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam /
MBh, 7, 91, 26.2 urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram //
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 210, 34.1 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ /
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 36.1 bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret /
AHS, Utt., 1, 35.1 snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet /
AHS, Utt., 9, 39.1 pañcame divase sūtram apanīyāvacūrṇayet /
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
Divyāvadāna
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Laṅkāvatārasūtra
LAS, 1, 10.2 laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam //
LAS, 1, 36.3 dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau //
Liṅgapurāṇa
LiPur, 1, 44, 29.2 jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca //
LiPur, 1, 84, 60.1 brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam /
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 31.2 puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet //
NāṭŚ, 2, 37.1 śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
Suśrutasaṃhitā
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Cik., 17, 31.2 tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet //
Tantrākhyāyikā
TAkhy, 1, 165.1 suvarṇasūtram ādāyātrāvāsake sthāpyatām //
TAkhy, 1, 175.1 tat kṛtvā suvarṇasūtram ādāya gata iti //
Varāhapurāṇa
VarPur, 27, 14.2 valayaṃ kaṭisūtraṃ ca cakāra parameśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 19.2 saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama //
Garuḍapurāṇa
GarPur, 1, 8, 5.2 pūrvamadhyamanābhibhyāmathaṃ sūtraṃ tu bhrāmayet //
GarPur, 1, 42, 3.1 sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt /
GarPur, 1, 43, 27.2 sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni //
Hitopadeśa
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Kathāsaritsāgara
KSS, 1, 7, 10.2 siddho varṇasamāmnāya iti sūtramudairayat //
KSS, 1, 7, 11.2 uttaraṃ sūtram abhyūhya svayameva mayoditam //
Kālikāpurāṇa
KālPur, 55, 53.1 dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā /
Mātṛkābhedatantra
MBhT, 11, 38.3 ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ //
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /
MBhT, 11, 43.2 athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Skandapurāṇa
SkPur, 23, 25.2 jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
Tantrāloka
TĀ, 17, 6.1 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 32.2 athātaḥ sampravakṣyāmi sūtraṃ paramagopanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 20, 13, 1.0 prastāvāgatatvena cikitsāsūtramāha taṃ madhuretyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 14.0 praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 10.0 ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 3.1, 4.0 etasya sūtrasya rāddhāntasūtraṃ darśayati //
KādSvīSComm zu KādSvīS, 14.1, 3.0 ātmajāyāḥ svīkaraṇam iti hetuvādaṃ manasi nidhāya auttarīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Gheraṇḍasaṃhitā
GherS, 1, 51.1 vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 29.2 sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
SDhPS, 11, 187.1 daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 212.2 samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān na cānyat //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 4.1 kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ //
SDhPS, 12, 30.2 svaṃ paścime kāli subhairavasmin prakāśayiṣyāmida sūtramuttamam //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 17, 3.1 yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam /