Occurrences

Kauśikasūtra
Mahābhārata
Bodhicaryāvatāra
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 4, 11, 24.0 kūdīprāntāni sasūtrāṇi //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
Mahābhārata
MBh, 2, 5, 109.1 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha /
MBh, 2, 5, 109.2 hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho //
MBh, 2, 5, 109.2 hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho //
Bodhicaryāvatāra
BoCA, 5, 104.1 śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet /
Divyāvadāna
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Liṅgapurāṇa
LiPur, 2, 27, 16.1 aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu /
Matsyapurāṇa
MPur, 93, 108.2 karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //