Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.4 vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti /
Chāndogyopaniṣad
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
Kauśikasūtra
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
KauśS, 11, 6, 18.0 akṣṇayā lohitasūtreṇa nibadhya //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
Vārāhagṛhyasūtra
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 59.1 tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati //
Āpastambagṛhyasūtra
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītas tiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 11.0 śaṇasūtreṇa vigranthya jātarūpam //
Carakasaṃhitā
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Śār., 8, 44.3 tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet /
Mahābhārata
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
Rāmāyaṇa
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Yu, 53, 23.1 śroṇīsūtreṇa mahatā mecakena virājitaḥ /
Saundarānanda
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Utt., 1, 5.1 svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt /
AHS, Utt., 11, 17.1 nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ /
AHS, Utt., 18, 53.2 sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiret //
AHS, Utt., 26, 51.2 dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak //
AHS, Utt., 30, 36.1 kṣārapītena sūtreṇa bahuśo dārayed gatim /
Divyāvadāna
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Kūrmapurāṇa
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
Liṅgapurāṇa
LiPur, 1, 27, 45.2 pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca //
LiPur, 2, 25, 30.1 utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 7.2 tac caitad uttarasūtreṇānūdyata iti //
Nāradasmṛti
NāSmṛ, 2, 20, 17.2 saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ //
Nāṭyaśāstra
NāṭŚ, 2, 92.2 caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca //
Suśrutasaṃhitā
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 25, 20.2 sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 2, 46.1 kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 17, 33.2 mūle sūtreṇa badhnīyācchinne copacared vraṇam //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ //
Su, Utt., 17, 84.1 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā /
Su, Utt., 40, 82.1 kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 1, 1.0 rūpādisūtreṇoddiṣṭā ityarthaḥ //
Viṣṇusmṛti
ViSmṛ, 11, 4.1 tāni ca karadvayasahitāni sūtreṇa veṣṭayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 103.2 saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
Garuḍapurāṇa
GarPur, 1, 42, 14.2 gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam //
GarPur, 1, 43, 26.1 adhivāsya pavitraṃ tu trisūtreṇa navena vā /
Hitopadeśa
Hitop, 1, 187.2 kākī kanakasūtreṇa kṛṣṇasarpam aghātayat //
Mātṛkābhedatantra
MBhT, 1, 11.1 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet /
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.2 sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 255.2 api vā vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 258.2 yajñopavītaṃ kurvīta sūtreṇa navatantukam //
Rasaprakāśasudhākara
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 6, 49.1 vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /
Rasaratnasamuccaya
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
Rasaratnākara
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, Ras.kh., 7, 4.1 piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 3, 61.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 19, 27.1 udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /
RRĀ, V.kh., 19, 36.2 chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
Rasārṇava
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
RArṇ, 12, 348.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
Skandapurāṇa
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 15, 268.2 kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet //
ĀK, 1, 16, 3.2 ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye //
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 13.1 sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
ĀK, 1, 23, 44.2 samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe //
ĀK, 1, 23, 547.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
ĀK, 2, 8, 129.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 7.0 jāgrad ityādisūtreṇa pūrvam udyamavattayā //
ŚSūtraV zu ŚSūtra, 3, 20.1, 11.0 tritayetyādisūtreṇa śāmbhavopāyasādhitāt //
ŚSūtraV zu ŚSūtra, 3, 20.1, 13.0 darśitānena sūtreṇa tv āṇavopāyayuktitaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 12.0 caturtham iti sūtreṇa tripadetyādināmunā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 7.1, 6.0 anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 23.1, 3.0 taditareṣāṃ matam uttarasūtreṇānudarśayati //
Haribhaktivilāsa
HBhVil, 3, 200.1 naikahastārpiuttajalair vinā sūtreṇa vā punaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
Rasakāmadhenu
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
Rasārṇavakalpa
RAK, 1, 239.0 brahmadaṇḍīyamūlaṃ tu kṛṣṇasūtreṇa veṣṭitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 43.2 yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 166.1 sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 180, 61.1 daśa pradakṣiṇā dattvā sūtreṇa pariveṣṭayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 14.1 bhallātakena saṃyuktaṃ kṛṣṇasūtreṇa veṣṭayet /
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
Yogaratnākara
YRā, Dh., 59.2 tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe //