Occurrences

Amarakośa
Daśakumāracarita
Harṣacarita
Abhidhānacintāmaṇi
Kādambarīsvīkaraṇasūtramañjarī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Amarakośa
AKośa, 1, 28.1 śambarārirmanasijaḥ kusumeṣurananyajaḥ /
Daśakumāracarita
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Abhidhānacintāmaṇi
AbhCint, 2, 141.1 madano jarābhīruranaṅgamanmathau kamanaḥ kalākelirananyajo 'ṅgajaḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 1.1 ananyajasaptatantau anutarṣasvīkaraṇasyātyāvaśyakatvāt //
KādSvīS, 1, 31.1 tatrāpy ananyajamakheṣv eva netaratra vidhānam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 31.1, 1.0 tatrāpi ananyajamakheṣv eveti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //