Occurrences

Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyaśrautasūtra
JaimŚS, 13, 7.0 asaṃmṛṣṭo 'si havyasūdana iti śāmitram //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.12 asaṃmṛṣṭo 'si havyasūdanaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 32.8 mṛṣṭo 'si havyasūdanaḥ /
Ṛgveda
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
Carakasaṃhitā
Ca, Sū., 5, 97.1 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam /
Ca, Sū., 17, 4.2 gatiḥ katividhā coktā doṣāṇāṃ doṣasūdana //
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Lalitavistara
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
Mahābhārata
MBh, 1, 14, 22.1 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ /
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 61, 86.13 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam /
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 127, 12.2 dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam //
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 156, 24.2 ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana //
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 218, 10.2 anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ //
MBh, 3, 284, 38.1 prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana /
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 3, 286, 19.1 tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ /
MBh, 4, 5, 17.1 tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam /
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 14, 15.1 prakāśayasva cātmānaṃ daityadānavasūdana /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, 46, 38.2 samudyate pārthivendre pārṣate śatrusūdane //
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 93, 35.1 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana /
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 7, 27, 4.1 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana /
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 67, 34.2 nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ //
MBh, 7, 67, 59.2 abhyayājjavanair aśvaiḥ phalgunaṃ śatrusūdanam //
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 7, 101, 70.2 vajrahastam amanyanta śatravaḥ śatrusūdanam //
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 24.1 durlabho hi jayasteṣāṃ saṃgrāme ripusūdana /
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 127, 5.1 mama vyāyacchamānasya samare śatrusūdana /
MBh, 7, 131, 102.2 dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ //
MBh, 7, 150, 97.2 astrāṇi tāni divyāni jaghāna ripusūdanaḥ //
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 56, 52.2 hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 9, 45, 1.3 kīrtyamānānmayā vīra sapatnagaṇasūdanān //
MBh, 10, 1, 42.2 pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ //
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 12, 7, 37.2 parigrahavatā tanme pratyakṣam arisūdana //
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 49, 10.2 ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ //
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 290, 53.3 mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana //
MBh, 12, 344, 7.2 tatastena kṛtātithyaḥ so 'tithiḥ śatrusūdana /
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 16, 7, 22.2 iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana //
Rāmāyaṇa
Rām, Bā, 1, 46.3 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ //
Rām, Bā, 15, 8.2 ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ //
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 53, 6.1 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana /
Rām, Ay, 94, 31.2 durbalān anavajñāya vartase ripusūdana //
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ār, 25, 23.2 rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ //
Rām, Ki, 14, 7.2 tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ //
Rām, Ki, 37, 27.1 ete vānaramukhyāś ca śataśaḥ śatrusūdana /
Rām, Su, 7, 3.2 sarvataḥ paricakrāma hanūmān arisūdanaḥ //
Rām, Su, 38, 10.1 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana /
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 115.1 āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ /
Rām, Yu, 53, 13.2 devadānavagandharvayakṣakiṃnarasūdanam //
Rām, Yu, 60, 13.1 sa śaṅkhaśaśivarṇena chatreṇa ripusūdanaḥ /
Rām, Yu, 107, 18.2 vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana //
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Utt, 5, 24.2 bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ //
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //
Rām, Utt, 86, 16.2 visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 37.3 dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ //
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
Harivaṃśa
HV, 30, 11.2 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 83.2 sureśasadṛśaṃ putraṃ dehi dānavasūdana //
KūPur, 2, 34, 58.1 praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
Liṅgapurāṇa
LiPur, 1, 17, 44.2 tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ //
LiPur, 1, 68, 42.2 daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ //
LiPur, 1, 69, 66.1 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ /
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
Matsyapurāṇa
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 72, 8.2 tattathā hasitaṃ tasya papraccha surasūdanaḥ //
MPur, 150, 225.1 teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ /
MPur, 151, 28.1 astre pratihate tasminviṣṇurdānavasūdanaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 83.1 nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
Suśrutasaṃhitā
Su, Sū., 38, 19.1 surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ /
Su, Sū., 46, 326.2 doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam //
Su, Sū., 46, 330.1 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 49.2 namas te devadeveśa devāribalasūdana //
ViSmṛ, 1, 54.2 viṣvaksenāmṛta vyoma madhukaiṭabhasūdana //
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 14.2 ādeśe 'haṃ bhagavato varteyāmīvasūdana /
Bhāratamañjarī
BhāMañj, 5, 302.1 bhagavānkaiṭabhārātirdevaḥ kāliyasūdanaḥ /
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 8, 206.1 etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
BhāMañj, 11, 34.1 tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 147.2 viśvarūpo viśālākṣo daityasūdana eva ca //
GarPur, 1, 131, 11.2 varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam //
Kathāsaritsāgara
KSS, 6, 1, 81.2 aham eṣā samutpannā duhitāhitasūdana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //