Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Hitopadeśa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 3.2 pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me //
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
AVŚ, 12, 5, 6.0 apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 6.1 saṃsravantu diśo mayi samāgacchantu sūnṛtāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 2, 7, 12, 15.1 udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
MS, 2, 11, 4, 7.0 ūrk ca me sūnṛtā ca me //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
Taittirīyasaṃhitā
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 16.0 yajño vai sūnṛtā //
TS, 1, 6, 11, 22.0 eṣa vai sūnṛtāyai dohaḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.8 pra devy etu sūnṛtety āha /
TĀ, 5, 2, 6.9 yajño vai sūnṛtā /
Vasiṣṭhadharmasūtra
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
Ṛgveda
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 40, 3.1 praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
ṚV, 1, 51, 2.2 indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat //
ṚV, 1, 92, 7.1 bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ /
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 121, 14.2 pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai //
ṚV, 1, 123, 6.1 ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ /
ṚV, 1, 125, 3.2 aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ //
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 31, 21.2 pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 79, 5.1 devaṃ devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī /
ṚV, 8, 13, 8.1 krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ /
ṚV, 8, 14, 3.1 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate /
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 8, 32, 15.1 nakir asya śacīnāṃ niyantā sūnṛtānām /
ṚV, 8, 45, 12.1 ūrdhvā hi te dive dive sahasrā sūnṛtā śatā /
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
Mahābhārata
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 5, 130, 27.1 dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam /
Harivaṃśa
HV, 2, 7.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān //
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 2, 9.2 uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ //
Matsyapurāṇa
MPur, 4, 34.2 dharmasya kanyā caturā sūnṛtā nāma bhāminī //
MPur, 4, 36.1 uttānapādo'janayatsūnṛtāyāṃ prajāpatiḥ /
Hitopadeśa
Hitop, 1, 60.2 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.1 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ /