Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 2, 12.0 athāmuṣmāc ca sakthno māṃsapeśīm avakṛtya navāyāṃ sūnāyām aṇuśaś chedayet //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam //
MS, 4, 4, 3, 5.0 sūnā catuḥpady ūdhar āsīt //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 4.1 pātrīsthāne sūnāyā adhi catuṣpadyā nirvapati //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 5.1 tasyāḥ paśupuroḍāśaṃ naivāraṃ catuṣpadyāḥ sūnāyā nirvapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
Ṛgveda
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 1, 162, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam //
ṚV, 10, 86, 18.2 asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ //
Arthaśāstra
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
Buddhacarita
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
Mahābhārata
MBh, 3, 198, 10.1 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam /
Manusmṛti
ManuS, 3, 68.1 pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ /
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 4, 84.2 sūnācakradhvajavatāṃ veśenaiva ca jīvatām //
ManuS, 4, 85.1 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ /
ManuS, 4, 86.1 daśa sūnāsahasrāṇi yo vāhayati saunikaḥ /
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
Divyāvadāna
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Matsyapurāṇa
MPur, 52, 15.1 pañcaite vihitā yajñāḥ pañcasūnāpanuttaye /
MPur, 52, 16.1 pañca sūnā gṛhasthasya tena svargaṃ na gacchati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
Viṣṇusmṛti
ViSmṛ, 51, 27.1 prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca //
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 38.3 dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ //
Garuḍapurāṇa
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //